SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ दयिता ललितादेवी तनयमवीतनयमाप सचिवेंद्रात् । नाम्ना जयंत ( * ) सिंह जयंतमिंद्रात्पुलोमपुत्रीव ॥ ४४ ॥ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं च विनयं च गुणोदयं च । सोऽयं मनोभवपराभवजागरूक रूपो न कं मनसि चुंबति जैत्रसिंहः ॥ ४५ ॥ श्रीवस्तुपालपुत्रः कल्पायुरयं जयं ( * ) तसिंहोऽस्तु । कामादधिकं रूपं निरूप्यते यस्य दानं च ॥ ४६ ॥ स श्रीतेज:पालः सचिवचिरकालमस्तु तेजस्वी | येन जना निश्चितचिंतामणिनेव नंदति ॥ ४७ ॥ यच्चाणक्यामरगुरुमरुद्वयाधिशुक्रादिकानां लेखाङ्कः-६४ । कापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥ ४३ ॥ इतश्च प्रागुत्पादं व्यधित वने (*) मंत्रिणां बुद्धिधानां । चक्रे ऽभ्यासः स खलु विधिना नूनमेनं विधातुं तेजःपालः कथमितरथाधिक्यमाषैष तेषु ॥ ४८ ॥ अस्ति स्वतिनिकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थितिं बलिकृतामुर्व्वीतले पालयन् । आत्मीयं व (*) हु मन्यते न हि गुणग्रामं च कामंदकिचाणक्योऽपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्य यं ॥ ४९ ॥ वर्णनं ॥ महं० श्री तेजःपालस्य पत्न्याः श्री अनुपमदेव्याः पितृवंश 11 Jain Education International ८१ ૧૫૩ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy