________________
दयिता ललितादेवी तनयमवीतनयमाप सचिवेंद्रात् । नाम्ना जयंत ( * ) सिंह जयंतमिंद्रात्पुलोमपुत्रीव ॥ ४४ ॥ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं च विनयं च गुणोदयं च । सोऽयं मनोभवपराभवजागरूक
रूपो न कं मनसि चुंबति जैत्रसिंहः ॥ ४५ ॥ श्रीवस्तुपालपुत्रः कल्पायुरयं जयं ( * ) तसिंहोऽस्तु । कामादधिकं रूपं निरूप्यते यस्य दानं च ॥ ४६ ॥ स श्रीतेज:पालः सचिवचिरकालमस्तु तेजस्वी | येन जना निश्चितचिंतामणिनेव नंदति ॥ ४७ ॥ यच्चाणक्यामरगुरुमरुद्वयाधिशुक्रादिकानां
लेखाङ्कः-६४ ।
कापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥ ४३ ॥
इतश्च
प्रागुत्पादं व्यधित वने (*) मंत्रिणां बुद्धिधानां । चक्रे ऽभ्यासः स खलु विधिना नूनमेनं विधातुं
तेजःपालः कथमितरथाधिक्यमाषैष तेषु ॥ ४८ ॥ अस्ति स्वतिनिकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थितिं बलिकृतामुर्व्वीतले पालयन् । आत्मीयं व (*) हु मन्यते न हि गुणग्रामं च कामंदकिचाणक्योऽपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्य यं ॥ ४९ ॥
वर्णनं ॥
महं० श्री तेजःपालस्य पत्न्याः श्री अनुपमदेव्याः पितृवंश
11
Jain Education International
८१
૧૫૩
For Private & Personal Use Only
www.jainelibrary.org