SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे सोऽयं पुनर्दाशरथिः पृथिव्या___ मव्याहतौजाः स्फुटमुजगाम । मारीचवैरादिव योऽधुनापि [मृगव्यमव्यग्रमतिः करोति ॥ ३७ ॥ साम(*)तसिंहसमितिक्षितिविक्षतौजः-- श्रीगर्जरक्षितिपरक्षणदक्षिणासिः । प्रह्लादनस्तदनुजो दनुजोत्तमारिचारित्रमत्र पुनरुज्ज्वलयांचकार ॥ ३८ ॥ देवी सरोजासनसंभवा किं - कामप्रदा किं सुरसौरभेयी । प्रह्लादनाकारधरा(*)धराया ____ मायातवत्येप न निश्चयो मे ॥ ३९ ॥ धारावर्षसुतोऽयं जयति श्रीसोमसिंहदेवो यः । पितृतः शौर्य विद्यां पितृव्यकादान भयतो जगृहे ॥४०॥ मुक्त्वा विप्रकरानरातिनिकरान्निजित्य तत्किंचन प्रापत्संप्रति सोम(* सिंहनृपतिः सोमप्रकाशं यशः । येनोर्वीतलमुज्ज्वलं रचयताप्युत्ताम्यतामीjया सर्वेशामिह विद्विषां नहि मुखान्मालिन्यमुन्मूलितं ॥४१॥ वसुदेवस्येव सुतः श्रीकृष्णः कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो यशोद(*)यासंश्रितो जयति ॥ ४२ ॥ इतश्व अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च । ૧ પર For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy