________________
लेखाङ्कः-६४ ।
चिदिह विहरती ( * ) क्षमाणस्य रामाः प्रसरति रतिरंतर्मोक्षमाकांक्षतोऽपि । कचन मुनिभिरर्थ्या पश्यतस्तीर्थवीथीं
भवति भवविरक्ता धीरधीरात्मनोऽपि ॥ ३१ ॥ श्रेयः श्रेष्ठवशिष्ठहोम हुतभुक्कुंडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ ( * ) रः कोऽप्याविरासीन्नरः । तं त्वा परमाणैकरसिकं स व्याजहार श्रुते
राधार : परमार इत्यजनि तन्नामाऽथ तस्यान्वयः ॥३९२॥ श्रीधूमराजः प्रथमं वभूव
भूवासवस्तत्र नरेंद्रवंशे ।
भूमीभृतो यः कृतवानभिज्ञान् पक्षद्वयोच्छे (*) दनवेदनासु ॥ ३३ ॥
धंधुक ध्रुव भटादयस्ततस्ते रिपुद्विपघटाजितोऽभवन् । यत्कुलेऽजनि पुमान्मनोरमो
रामदेव इति कामदेवजित् ॥ ३४ ॥ रोदःकंदरवर्त्तिकीर्त्तिलहरीलिप्तामृतांशुद्युते
शो यशोधवल इ ( * ) त्यासीत्तनूजस्ततः । चौलुक्य कुमारपालनृपतिप्रत्यर्थितामागतं
मत्वासत्वरमेव मालवपति व (व) लालमालब्धवान् ||३५|| शत्रुश्रेणीगलविदलनोन्निद्र निस्त्रिंशधारो
धारावर्ष: समजनि सुतस्तस्य विश्वप्रशस्यः ।
कांक्रांत (*)धनवसुधानिश्चले यत्र जाताश्योतन्नेत्रोत्पलजलकणाः कोंकणाधीशपत्न्यः ॥ ३६ ॥
Jain Education International
૧૫૧
For Private & Personal Use Only
www.jainelibrary.org