SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-६४ । चिदिह विहरती ( * ) क्षमाणस्य रामाः प्रसरति रतिरंतर्मोक्षमाकांक्षतोऽपि । कचन मुनिभिरर्थ्या पश्यतस्तीर्थवीथीं भवति भवविरक्ता धीरधीरात्मनोऽपि ॥ ३१ ॥ श्रेयः श्रेष्ठवशिष्ठहोम हुतभुक्कुंडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ ( * ) रः कोऽप्याविरासीन्नरः । तं त्वा परमाणैकरसिकं स व्याजहार श्रुते राधार : परमार इत्यजनि तन्नामाऽथ तस्यान्वयः ॥३९२॥ श्रीधूमराजः प्रथमं वभूव भूवासवस्तत्र नरेंद्रवंशे । भूमीभृतो यः कृतवानभिज्ञान् पक्षद्वयोच्छे (*) दनवेदनासु ॥ ३३ ॥ धंधुक ध्रुव भटादयस्ततस्ते रिपुद्विपघटाजितोऽभवन् । यत्कुलेऽजनि पुमान्मनोरमो रामदेव इति कामदेवजित् ॥ ३४ ॥ रोदःकंदरवर्त्तिकीर्त्तिलहरीलिप्तामृतांशुद्युते शो यशोधवल इ ( * ) त्यासीत्तनूजस्ततः । चौलुक्य कुमारपालनृपतिप्रत्यर्थितामागतं मत्वासत्वरमेव मालवपति व (व) लालमालब्धवान् ||३५|| शत्रुश्रेणीगलविदलनोन्निद्र निस्त्रिंशधारो धारावर्ष: समजनि सुतस्तस्य विश्वप्रशस्यः । कांक्रांत (*)धनवसुधानिश्चले यत्र जाताश्योतन्नेत्रोत्पलजलकणाः कोंकणाधीशपत्न्यः ॥ ३६ ॥ Jain Education International ૧૫૧ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy