SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ७८ प्राचीन जैनलेखसंग्रहे ए (*) कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाऽप्येकः । वामोऽभूदनयोर्न तु सोदरयोः कोऽपि दक्षिणयोः ॥ २३ ॥ धर्मस्थानांकितामुर्वी सर्वतः कुर्वताऽमुना | दत्तः पादो बलाद्वंधुयुगलेन कलेले ॥ २४ ॥ इतक्यवीरा (*) णां वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५ ॥ तस्मादनंतर मनंतरितप्रतापः माप क्षितिं क्षतरिपुर्लवणप्रसादः । स्वर्गापगाजल वलक्षित शंखशुभ्रा भ्राम यस्य लवणाब्धिमतीत्य कीर्त्तिः (*) ॥ २६ ॥ सुतस्तस्मादासीद्दशरथ ककुत्स्थप्रतिकृतेः प्रतिक्षमापालानां कवलितवलो वीरधवलः । यशः पूरे यस्य प्रसरति रतिकांतमनसा मसाध्वीनां भग्नाभिसरणकलायां कुशलता ॥ २७ ॥ चौलुक्यः सुकृती स वीरधवलः क (*) जपानां जपं यः कर्णेऽपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवा घटाः करटिनां वृद्धाश्च सौधांगणे ||२८|| तेन मंत्रिद्वयेनायं जाने जानूपवर्त्तिना । वि (*) भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं ॥ २९ ॥ इतश्च । Jain Education International गौरीवरश्वशुरभूधर संभवोऽयमस्त्यर्बुदः ककुदमद्रिकवकस्य । मंदाकिनीं घनजटे दधदुत्तमां [गे] यः श्यालकः शशिभृतोऽभिनयं करोति ॥ ३० ॥ ૧૫૦ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy