________________
७८
प्राचीन जैनलेखसंग्रहे
ए (*) कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाऽप्येकः । वामोऽभूदनयोर्न तु सोदरयोः कोऽपि दक्षिणयोः ॥ २३ ॥ धर्मस्थानांकितामुर्वी सर्वतः कुर्वताऽमुना | दत्तः पादो बलाद्वंधुयुगलेन कलेले ॥ २४ ॥ इतक्यवीरा (*) णां वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५ ॥ तस्मादनंतर मनंतरितप्रतापः
माप क्षितिं क्षतरिपुर्लवणप्रसादः । स्वर्गापगाजल वलक्षित शंखशुभ्रा
भ्राम यस्य लवणाब्धिमतीत्य कीर्त्तिः (*) ॥ २६ ॥ सुतस्तस्मादासीद्दशरथ ककुत्स्थप्रतिकृतेः
प्रतिक्षमापालानां कवलितवलो वीरधवलः । यशः पूरे यस्य प्रसरति रतिकांतमनसा
मसाध्वीनां भग्नाभिसरणकलायां कुशलता ॥ २७ ॥ चौलुक्यः सुकृती स वीरधवलः क (*) जपानां जपं
यः कर्णेऽपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभर्तुः कृतं
वाहानां निवा घटाः करटिनां वृद्धाश्च सौधांगणे ||२८|| तेन मंत्रिद्वयेनायं जाने जानूपवर्त्तिना । वि (*) भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं ॥ २९ ॥
इतश्च ।
Jain Education International
गौरीवरश्वशुरभूधर संभवोऽयमस्त्यर्बुदः ककुदमद्रिकवकस्य । मंदाकिनीं घनजटे दधदुत्तमां [गे] यः श्यालकः शशिभृतोऽभिनयं करोति ॥ ३० ॥
૧૫૦
For Private & Personal Use Only
www.jainelibrary.org