SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क: - ६४ ! विरचयति वस्तुपाल लुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ॥ १४ ॥ तेजःपालः पालितस्वा (*) मितेजःपुंजः सोऽयं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीया - नस्य भ्राता विश्वविभ्रांतकीर्त्तिः ॥ १५ ॥ तेजःपालस्य विष्णोथ कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदकंदरे || १६ || जाल्दुमाऊसाऊ (*) धनदेवी सोहगाव यजुकाख्याः । परमलदेवी चैषां क्रयादिमाः सप्त सोदर्यः ॥ १७ ॥ एतेऽश्वराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनाकोदरवासलोयेन ॥ १८ ॥ अनुजन्मना समेतस्तेजःपा (# ) लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं मधुमास माघवेनेव ॥ १९ ॥ पंथानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरतौ । सहोदरौ दुर्द्धरमोहचौरे संभूय इदं सदा सो(*) दरोरुदेतु युगं युगव्यायतदोर्युग । युगे चतुर्थेऽप्यनयेन येन ध्वनि तौ तौ ॥ २० ॥ Jain Education International कृतं कृतस्यागमनं युगस्य ॥ २१ ॥ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु | मुक्तामयं किल महीवलयमिदं भाति यत्कीर्त्त्या ॥ २२ ૧૪૯ ७७ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy