________________
लेखाङ्क: - ६४ !
विरचयति वस्तुपाल लुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ॥ १४ ॥ तेजःपालः पालितस्वा (*) मितेजःपुंजः सोऽयं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीया -
नस्य भ्राता विश्वविभ्रांतकीर्त्तिः ॥ १५ ॥ तेजःपालस्य विष्णोथ कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदकंदरे || १६ || जाल्दुमाऊसाऊ (*) धनदेवी सोहगाव यजुकाख्याः । परमलदेवी चैषां क्रयादिमाः सप्त सोदर्यः ॥ १७ ॥ एतेऽश्वराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनाकोदरवासलोयेन ॥ १८ ॥ अनुजन्मना समेतस्तेजःपा (# ) लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं मधुमास माघवेनेव ॥ १९ ॥ पंथानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरतौ ।
सहोदरौ दुर्द्धरमोहचौरे
संभूय इदं सदा सो(*) दरोरुदेतु युगं युगव्यायतदोर्युग । युगे चतुर्थेऽप्यनयेन येन
ध्वनि तौ तौ ॥ २० ॥
Jain Education International
कृतं कृतस्यागमनं युगस्य ॥ २१ ॥ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु | मुक्तामयं किल महीवलयमिदं भाति यत्कीर्त्त्या ॥ २२
૧૪૯
७७
For Private & Personal Use Only
www.jainelibrary.org