SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रह आत्मगुणैः किरणैरिव सोमो रोमोद्गमं सतां (*)कुर्वन् । उदगादगाधमध्यादुग्धोदधिवांधवात्तस्मात् ॥ ६॥ एतस्मादजनिजिनाधिनाथभक्तिं विभ्राणः स्त्रमनसि शश्वदश्वराजः । तस्यासीदयिततमा कुमारदेवी देवीव त्रिपुररिपोः कुमारमाता ॥ ७ ॥ तयोः प्रथमपु(*)ोऽभूनमंत्री लूणिगसंज्ञया । दैवादवाप वालोऽपि सालोक्यं [व]सवेन सः ॥ ८ ॥ पूर्वमेव सचिवः स कोविर्दै गण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तुषमतेर्मनीपया विकृतेव धिषणस्य धीरपि ॥ ९ ॥ श्रीमल्लदेवः श्रि()तमल्लिदेवः तस्यानुजो मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधनांगनासु लुब्धा न बुद्धिः शमलब्धयुद्धेः ॥ १० ॥ धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसंधाने । सृष्टिकृता नहि सृष्टः प्रतिमल्लो मल्लदेव (*)स्य ॥ ११ ॥ नीलनीरदकदम्बकमुक्त श्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गलहस्तो हस्तिमल्लदशनांशुषु दत्तः॥१२॥ तस्यानुजो विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतह पंवर्पः। श्रीवस्तु* पा]ल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ।। १३ ॥ ૧૪૮ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy