________________
प्राचीनजैनलेखसंग्रह आत्मगुणैः किरणैरिव सोमो रोमोद्गमं सतां (*)कुर्वन् । उदगादगाधमध्यादुग्धोदधिवांधवात्तस्मात् ॥ ६॥
एतस्मादजनिजिनाधिनाथभक्तिं
विभ्राणः स्त्रमनसि शश्वदश्वराजः । तस्यासीदयिततमा कुमारदेवी
देवीव त्रिपुररिपोः कुमारमाता ॥ ७ ॥ तयोः प्रथमपु(*)ोऽभूनमंत्री लूणिगसंज्ञया । दैवादवाप वालोऽपि सालोक्यं [व]सवेन सः ॥ ८ ॥ पूर्वमेव सचिवः स कोविर्दै
गण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तुषमतेर्मनीपया
विकृतेव धिषणस्य धीरपि ॥ ९ ॥ श्रीमल्लदेवः श्रि()तमल्लिदेवः
तस्यानुजो मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधनांगनासु
लुब्धा न बुद्धिः शमलब्धयुद्धेः ॥ १० ॥ धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसंधाने । सृष्टिकृता नहि सृष्टः प्रतिमल्लो मल्लदेव (*)स्य ॥ ११ ॥ नीलनीरदकदम्बकमुक्त श्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गलहस्तो हस्तिमल्लदशनांशुषु दत्तः॥१२॥ तस्यानुजो विजयते विजितेंद्रियस्य
सारस्वतामृतकृताद्भुतह पंवर्पः। श्रीवस्तु* पा]ल इति भालतलस्थितानि
दौस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ।। १३ ॥
૧૪૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org