SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अर्बुदाचलस्थितप्रशस्तयः। asart-Star गूर्जरमहामात्य-श्रीतेजःपालकारित-लूणसिंहवसाहिका गतप्रशस्तिलेखाः। (६४) ॥०॥ वंदे सरस्वती देवीं याति या का[व] मानसं । नी [यमा] ना [निजेने] व यानपा] नस [व]ासिन[1] ॥१॥ यः [क्षतिमा (नप्य रु [णः प्रकोपे शांतोपि दीप्त]: स्मरनिग्रहाय । निमीलिताक्षो [पि सम] ग्रदर्शी स वः शिवायास्तु शिवातनूजः ॥ २ ॥ अणहिलपुरमस्ति स्वस्तिपात्रं प्रजा ना___ म] जरजिर[घुतुल्यैः] पाल्यमानं चुलुक्यैः । [चिरम] तिरमणीनां य [त्र वक्त्रे]न्दु [मंदी] कृत इव [सि]तपक्षप्रक्षयेऽप्यंधकारः ॥ ३ ॥ तत्र प्राग्वाटान्वयमुकुटं कुटजप्रसून(*)विशदयशाः । दानविनिजितकल्पद्रुमपंखंडश्चंडपः समभूत् ॥ ४ ॥ चंडप्र[सा]दसंज्ञः] स्वकुल [प्रासा) दहेमदंडोऽस्य । पसर[त्कीर्तिपताकः पुण्यविपाकेन सूनुरभूत् ॥ ५॥ ૧૪૭ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy