________________
0
लेखाङ्क:-६९-७३।
-
(६९) द०॥ संवत् १२८८ वर्षे श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० श्रीआसरां(राजां)गज महं० श्रीवस्तपालसुत महं० श्रीजयतसीहश्रेयोऽर्थ(*) महं० श्रीतेजपालेन देवकुलिका कारिता ॥
द० [॥]श्रीसुवधिनाथस्य कल्या० फाल्गुन वदि ९ च्यवन
(७०) द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडप श्रीचंडप्रसाद श्रीसोप महं० श्रीआसरां( राजां गज महं[0] श्रीतेजपालेन श्रीजयतसीह भार्या जयतलदेवि(*) श्रेयोऽर्थं देवकुलिका कारिता॥
(७१) द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद श्रीसोम मह[0] श्रीआसरा ( राजां) महं. श्रीतेजपालेन श्रीजयतसीहभार्या मूहवदेवि (*) श्रेयोऽर्थ देवकुलिका कारिता ।।
(७२) द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० श्रीआसरा जान्वयसमुद्भव महं. श्रीतेजपालेन महं० श्रीजयतसी(*)हभार्या महं० श्रीरूपादेवि श्रेयोऽर्थ देवकुलिका कारिता ॥ छ ।
(७३) ० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडप श्रीचंड
૧૬૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org