SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-५३-५५। ७१ (५३) द० । संवत् १३०५ वर्षे वैशाख शुदि ३ शनौ श्रीपत्तनपास्तव्य श्रीमालज्ञातीय ठ० वाहड सुत महं० पद्मसिंह पुत्र ठ० पथिमिदेवी अंगज [ महणसिंहा नुज महं० श्रीसामतसिंह तथा महामात्य श्रीसलखणसिंहाभ्यां श्रीपार्श्वनाथविम्बं पित्रोः श्रेयसेऽत्र कारितं ततो बृहद्गच्छे श्रीप्रद्युम्नसूरिपटोद्धरण श्रीमानदेवसूरि शिष्य श्रीजयानं[ द सूरिभिः ] प्रतिष्ठितं । [ शुभं भवतु ] (लि० ऑ० रि० इ० वॉ० प्रे० पृ० ३५८. ) (५४) संवत् १३३३ वर्षे ज्येष्ठ वदि १४ भौमे श्रीजिनप्रबोधमूरिसुगुरूपदेशात् उच्चापुरी वास्तव्येन श्रे० आसपालसुत श्रे० हरिपालेन आत्मनः स्वमातृ हरिलायाश्च श्रेयोऽर्थ श्रीउज्जयन्तमहातीर्थे श्रीनेमिनाथदेवस्य नित्यपूजार्थ द्र० २०० शतद्वयं प्रदत्तं । अमीषां व्याजेन पुष्पसहस्र २००० द्वयेन प्रतिदिनं पूजा कर्तव्या श्रीदेवकीय आरामवाटिकासत्कपुष्पानि श्रीदेवक.........."पंचकुलेन श्रीदेवाय ऊटापनीयानि ॥ (लि. ऑ० रि० इ० बॉ० प्रे० पृ० ३५३. ) __ (५५) संवत् १३३५ वर्षे वैशाख सुदि ८ गुरौ श्रीमदुज्जयन्तमहातीर्थे देव......... ......."च श्रीनेमिनाथपूजाथै धवलककवास्तव्य श्रीमालज्ञातीय संघ० वील्हणत........ (लि० ऑ० रि० इ० बॉ० ० पृ० ३५३ ) ૧૪૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy