________________
लेखाङ्कः-५३-५५।
७१ (५३) द० । संवत् १३०५ वर्षे वैशाख शुदि ३ शनौ श्रीपत्तनपास्तव्य श्रीमालज्ञातीय ठ० वाहड सुत महं० पद्मसिंह पुत्र ठ० पथिमिदेवी अंगज [ महणसिंहा नुज महं० श्रीसामतसिंह तथा महामात्य श्रीसलखणसिंहाभ्यां श्रीपार्श्वनाथविम्बं पित्रोः श्रेयसेऽत्र कारितं ततो बृहद्गच्छे श्रीप्रद्युम्नसूरिपटोद्धरण श्रीमानदेवसूरि शिष्य श्रीजयानं[ द सूरिभिः ] प्रतिष्ठितं । [ शुभं भवतु ]
(लि० ऑ० रि० इ० वॉ० प्रे० पृ० ३५८. )
(५४) संवत् १३३३ वर्षे ज्येष्ठ वदि १४ भौमे श्रीजिनप्रबोधमूरिसुगुरूपदेशात् उच्चापुरी वास्तव्येन श्रे० आसपालसुत श्रे० हरिपालेन आत्मनः स्वमातृ हरिलायाश्च श्रेयोऽर्थ श्रीउज्जयन्तमहातीर्थे श्रीनेमिनाथदेवस्य नित्यपूजार्थ द्र० २०० शतद्वयं प्रदत्तं । अमीषां व्याजेन पुष्पसहस्र २००० द्वयेन प्रतिदिनं पूजा कर्तव्या श्रीदेवकीय आरामवाटिकासत्कपुष्पानि श्रीदेवक.........."पंचकुलेन श्रीदेवाय ऊटापनीयानि ॥
(लि. ऑ० रि० इ० बॉ० प्रे० पृ० ३५३. )
__ (५५) संवत् १३३५ वर्षे वैशाख सुदि ८ गुरौ श्रीमदुज्जयन्तमहातीर्थे देव.........
......."च श्रीनेमिनाथपूजाथै धवलककवास्तव्य श्रीमालज्ञातीय संघ० वील्हणत........
(लि० ऑ० रि० इ० बॉ० ० पृ० ३५३ )
૧૪૩
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org