________________
प्राचीनजैनलेखसंग्रह ठ० सालवाहण प्रतिपत्या सू० जसहडपु० सावदेवेन परिपूर्णा कृता ॥ तथा ठ० भरथसुत ठ० पंडित] सालिवाहणेन नागजरिसिरायापरितः कारित [ भाग] चत्वारिबिंबीकृतकुंडकर्मातरतदधिष्ठात्रीश्रीअंबिकादेवीप्रतिमा देवकुलिका च निष्पादिता ॥
(लि. ऑ० रि० इ० बा• प्रे० पृ० ३५६)
(५०) संवत् १२२२ श्री श्रीमालज्ञातियमहं श्रीराणिगसुत महं० श्रीआंबाकेन पद्या कारिता।
(लि० ऑ० रि० इ० बॉ० प्रे० पृ० ३५९)
(५१) सं० १२२३ महं० श्रीराणिगसुत[महं] श्रीआंबाकेन पद्या कारिता।
(लि० ऑ० रि० इ० वॉ० प्रे० पृ० ३५९ )
(५२) श्रीमत्सूरिधनेश्वरः समभवनीशीरभट्टात्मजः
शिष्यस्त[ पदपंकजे मधुकरक्रिडाकरो योऽभवत् । [शिष्यः शोभितवेत्र नेमिसदने श्रीचन्द्रमूरि".....
श्रीमद्रेवतके चकार शुभदे कार्य प्रतिष्ठादिकम् ॥ १ ॥ श्रीसङ्गातमहामात्यपृष्टार्थविहितोत्तरः समुउद्भूतवशादेव चण्डादिजनतान्वितः । सं. १२७६ ॥
(लि. ऑ० रि० इ० बॉ० प्रे० पृ० ३५५.)
૧૪૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org