________________
लेखाङ्कः-४५-४९।
प्रासादसमलंकृतः श्रीशत्रुजयाव [ तार ) श्रीआदिनाथप्रासादस्तदग्रतो वामपक्षे स्वीय सद्धर्मचारिणी महं० श्रीललितादेवियोऽर्थ विंशतिजिनालंकृतः श्रीसम्मेतशिखरमासादस्तथा दक्षिणपक्षे द्वि० भार्या महं० श्रीसोखुश्रेयोऽर्थ चतुर्विंशतिजिनोपशोभितः श्रीअष्टाएदमासादः ० अपूर्वघाटरचनारुचिरतरमभिनवप्रासादचतुष्टयं निजद्रव्येण कारपांचके। (लिष्ट ऑफ ऑकयोलॉजिकल रिमॅन्स इन बॉम्बे प्रेसिडेन्सी पृ. ३६१)
(४५-४६) महामात्य श्रीवस्तुपाल महं० श्रीललितादेवीमूर्ति ।
@Sasasia. महामात्य श्रीवस्तुपालमहं० श्रीसोखुकामूर्तिः। (लि० ऑ० रि० इ० बॉ० प्रे० पृ० ३५७-८ )
(४७-४८)
....... पालविहारेण................................ || ....... ... .........." यं शैलराजो विराजते ॥
...."विहारेण हारेणेवोज्ज्वलश्रिया। उपकंठस्थितेनायं शैलराजो विराजते ।
(लि० ऑ० रि० ३० बॉ० प्रे० पृ० ३५९)
(४९) संवत् १२१५ वर्षे चैत्रशुदि ८ रवावद्येह श्रीमदुज्जयन्ततीर्थे जगतीसमस्तदेवकुलिकासत्कछाजाकुवालिसंविरण संघवि
૧૪૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org