________________
प्राचीनजैनलेखसंग्रहे कैलासत्रिदशेभशंभुहिमवत्प्रायास्तु मुक्ताफल__स्तोमः कोमलबालुकास्य च यशःक्षीरोदधौ कौमुदी॥४॥ हस्ताग्रन्यस्तसारस्वतरसरसनप्राप्तमाहात्म्यलक्ष्मी--
स्तेजःपालस्ततोऽसौ जयति वसुभरैः पूरयन् दक्षिणाशाम्। यद्धद्धिः कल्पिम (*) द्विपगहनपरक्षोणिभूद्धद्धिसंप
लोपामुद्राधिपस्य स्फुरति लसदिनस्फारसंचारहेतुः॥८॥ पुण्यश्रीभुवि मल्लदेवतनयोऽभूत्पुण्यसिंहो यशो
वर्यः स्फुर्जति जैत्रसिंह इति तु श्रीवस्तुपालात्मजः । तेजःपालसुतस्त्वसौ विजयते लावण्यसिंहः स्वयं ___ यैर्विश्वे भवदेकपादपि कलौ धर्मश्चतुष्पादयम् ॥ ९॥ एते श्रीनागेंद्रगच्छे भट्टारकश्रीउदय(* प्रभसूरीणाम् । स्तंभतीर्थेऽत्र कायस्थवंशे वाजडनंदनः ॥ प्रशस्तिमेतामलिखत् जैत्रसिंहध्रुवः सुधीः ॥ १॥ बाहडस्य तनूजेन सूत्रधारेण धीमता । एषा कुमारसिंहेन समुत्कीर्णा प्रयत्नतः ॥२॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्ति प्रशस्ति स्वस्तिशालिनी ॥३॥ श्रीवस्तुपालप्रभोः प्रशस्तिरियं निष्पन्ना शुभं भवतु ॥
(४४) वस्तुपालविहारेण हारेणेवोज्ज्वलश्रिया । उपकण्ठस्थितेनायं शैलराजो विराजते ॥
श्रीविक्रम संवत् १२८९ वर्षे आश्विन वदी १५ सोमे महामात्य श्रीवस्तुपालेन आत्मश्रेयोऽर्थ पश्चाद्भागे श्रीकपर्दियक्ष
१४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org