________________
लेखाङ्कः-४३-६ ।
नो धत्ते परलोकतो भयमहो हंसापलापे कृती ।
उच्चैरास्तिकचक्रवालमुकुटश्रीवस्तुपालस्फुटं
भेजे नास्तिकतामयं तव यशःपूरः कुतस्त्या (*) मिति ॥ १ ॥ कोपाटोपपरैः परैश्चलचमूरङ्गतुरङ्गक्षत
क्षोणीक्षोदवशादशोपि जलधिः श्रीस्तम्भतीर्थे पुरे । स्वेदाम्भस्तटिनीघटाघटनया श्रीवस्तुपाल स्फुर
तेजस्तिग्मगभस्ति तप्ततनुभिस्तैरेव सम्पूरितः ॥ २ ॥ दिग्यात्रोत्सव वीरवीरधवलक्षोणीधवाध्यासितं
प्राज्यं राज्यरथस्य भारमभितः स्कंधे दधलीलया । भाति भ्रातरि दक्षिणे समगुणे श्रीवस्तुपालः कथं
न श्लाघ्यः स्वयमश्वराजतनुजः कामं सवामा स्थितिः ॥३॥ लावण्यांग इति द्युतिव्यतिकरैः सत्याभिधानोऽभवद्
भ्राता यस्य निशानिशांत विकस चन्द्रप्रकाशाननः । शंके शंकरकोपसंभ्रमभरादासीदनंगः स्मरः
साक्षादंगमयोऽयमित्यपहृतः स्वर्गंगनाभिर्लघु ॥ ४ ॥ रक्तः सद्गतिभावभाजि चरणे श्रीमल्लदेवो परो
यद्भ्राता परमेष्ठिवाहनतया प्राप्तः प्रतिष्ठां पराम् । खेलनिर्मलमान से न समयं कापि श्रयन् पंकिलं
विश्वे राजति राजहंस इव यः संशुद्धपक्षद्वयः ॥ ५ ॥ सोऽयं तस्य सुधाहरस्य कवितानिष्ठः कनिष्ठः कृती बंधुबंधुरबुद्धिबोधमधुरः श्रीवस्तुपालाभिधः । ज्ञानांभोरुहकोटरे भ्रमरतां सारंगसाम्यं यशः
सोमे सौरितुलां च यस्य महिमक्षीरोदधौ स्वं दधौ ॥६॥ (*) इंदुर्विदुरपां सुरेश्वरसरिडिंडोरपिंड: पतिभसां विद्रुमकंदलः किल विभुः श्रीवत्सलक्ष्मानभः ।
Jain Education International
६७
૧૩૯
For Private & Personal Use Only
www.jainelibrary.org