________________
६६
प्राचीन जैन लेख संग्रहे
श्री वीरधवलदेवप्रीतिप्रतिपन्न राज्य सर्वैश्वर्येण श्रीशारदाप्रतिपन्नापत्येन महामा (*) त्यश्रीवस्तुपालेन तथा अनुजेन सं० ७६ वर्षपूर्व गुर्जरमण्डले धवलककम मुखनगरेषु मुद्राव्यापारान् व्यापृण्वता महं० श्रीतेजःपालेन च श्रीशत्रुञ्जयार्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुर भृगुपुरस्तम्भनकपुरस्तम्भतीर्थदर्भवतीधवल ककप्रमुखनगरेषु तथा अन्य समस्तस्थानेष्वपि कोटिशोऽभिनव धर्मस्थानानि मभूतजी (*) र्णोद्धाराश्च कारिताः । तथा श्रीशारदाप्रतिपन्न पुत्रसचिवेश्वरश्रीवस्तुपालेन स्वधर्मचारिण्याः प्राग्वाटजातीय ठ० श्रीकाहडपुत्र्याः ठ० राणुकुक्षिसम्भूताया महं० श्रीलतितादेव्यास्तथा आत्मनः पुण्याभिवृद्धये इह स्वयं निर्मापितश्रीशत्रुञ्जय महातीर्थावतारश्रीमदादितीर्थंकरश्रऋिषभदेव स्तम्भनकपुरावतार श्रीपार्श्वनाथदेव सत्यपुरा(*) वतार श्रीमहावीरदेव प्रशस्तिसहितकश्मीरावतार श्रीसरस्वतीमूर्ति देवकुलिका चतुष्टयजिन युगल अम्बावलोकनाशास्त्रप्रद्युम्न शिखरेषु श्री नेमिनाथदेवालंकृत देवकुलिका चतुष्टयतुरगाधिरूढ निजपितामह महं० श्रीसोम स्वपितृ ठ० श्री आशाराजमूर्तिद्वितयचारुतोरणत्रयश्रीनेमिनाथदेव आत्मीय पूर्वजाग्रजानुजपुत्रादिमूर्तिस(*) मन्वितसुखोद्घाटन कस्तंभ श्री अष्टापद महातीर्थप्रभृति अनेककीर्तनपरंपराविराजिते श्रीनेमिनाथदेवाधिदेव विभूषित श्रीमदुज्जयंतमहातीर्थे श्रीनागेंद्रगच्छे भट्टारक श्रीमहेंद्रसूरि संताने शिष्य श्रीशांतिसूरि शिष्य आनंद सूरि श्री अमरसूरिपदे भट्टारक श्री हरिभद्रसूरि पट्टालंकरणप्रभुश्रीविजय सेन सूरिप्रतिष्ठित (*) श्रीमदजितनाथदेवप्रमुखविशतितीर्थंकरालंकृतोऽयमभिनवः समण्डपः श्रीसमेतावतार महातीर्थप्रासादः कारितः ॥ ७॥
मुष्णाति प्रसभं वसुद्विजपतेगौरीगुरुं लङ्घन्य
Jain Education International
१३८
For Private & Personal Use Only
www.jainelibrary.org