________________
लेखाङ्क: - ४३ - ६ |
प्रशस्तिमेतामलिखज्जैत्र सिंहध्रुवः सुधीः ॥ वाहस्य तनूजेन सूत्रधारेण धीमता । एषा कुमारसिंहेन समुत्कीर्णा प्रयत्नतः ॥ श्रीनेमेत्रिजगद्भर्तुरम्वायाथ प्रसादतः । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ( गिरनार इन्सक्रिप्शन्स नं. २।२७-२९ )
9
( ४३-६ )
ॐ नमः श्रीसर्वशाय ||
संमेताद्विशिरः किरीटपणयः स्पेरस्म राईकृतिध्वंसोल्लासितकीर्तयः शिवपुरप्राकारतारश्रियः । आनत्यश्रित संविदादिविलसद्रत्नोव रत्नाकराः कल्याणाचलिहेतवः प्रतिकलं ते सन्तु वस्तीर्थपाः ॥ १ ॥
स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुणशुदि १० बुधे श्री. मदणहिलपुरवास्तव्यमाग्वाट कुलालङ्करण (*) श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गज ट० श्री सोमतनुज ठ० श्री आशाराजनन्दनस्य ४० श्रीकुमारदेवीकुक्षिसम्भूतस्य ट० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेजःपालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे महं० श्रीललितादेवीकुक्षिसरोवर राजहंसायमाने महं० श्रीजयन्तसिंहे सं० ७९ वर्षपूर्व स्तम्भती (*) र्थमुद्राव्यापारान् व्यापृण्वति सति सं• ७७ वर्षे श्रीशत्रुञ्जयोजायन्तमभूतिमहातीर्थयात्रोत्सवप्रभावाविभूत श्रीमद्देवाधिदेवप्रसादासादितसङ्गाधिपत्येन चौलुक्य कुलनभस्तलमकाशनैकमार्तण्डमहाराजाधिराजश्रीलवणपसाद देवसुत महाराज
Jain Education International
६५
139
For Private & Personal Use Only
www.jainelibrary.org