SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ६४ प्राचीन जैनलेखसंग्रहे दुर्गः स्वर्गगिरिः सकल्पतरुभिर्भेजे न चक्षुष्पथे तस्थौ कामगवी जगाम जलधेरन्तः स चिन्तामणिः । कालेऽस्मिन्नवलोक्य यस्य करुणं तिष्ठेत कोऽन्यः स्वतः पुण्यः सोsस्तु न वस्तुपालसुकृती दानैकवीरः कथम् ||५|| सोऽयं मन्त्री गुरुरतितरामुद्धरन्धर्मभारं श्लाघाभूमिं नयति न कथं वस्तुपालः सहेलम् । तेजःपाल स्वबलधवलः सर्वकर्मीणबुद्धि द्वैतीयकः कलयतितरां यस्य धौरेयकत्वम् ॥ ६ ॥ एतस्मिन्वसुधासुधाजलधरे श्रीवस्तुपाले जग जीवा सितयचयैर्नवनवैर्नक्तं दिवं वर्पति (*) । आस्वातन्यजनाघनोज्झितशशीज्योत्स्नाच्छवगद्गुणो तैरद्य लक्ष्मीर्मन्याचलेन्द्रभ्रमणपरिचयादेव पारिप्लवेयं भृङ्गस्यैव भङ्गावकितमृगदृशां प्रेमनस्थेतरस्य । आयुर्निश्वासवायुमणगपरतयैवेवमस्थैर्यदुस्थं स्थास्नुर्धर्मोऽयमेकः परमिति हृदये (*) वस्तुपालन मेने ||८|| तेजःपालस्य विष्णोच कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीं पातुं यदा यो वरकन्धरे ॥ ९ ॥ ललितादेवीनाम्ना सधर्मिणी वस्तुपालस्य । अस्यामनिरस्तनयस्तनयोऽयं (*) जयन्तसिंहाख्यः ॥ १० ॥ दृष्ट्वा वपुथ '''च परस्परविरोधिनी । विवादा... जैत्रसिंहस्तारण्यवादि (१) कः ॥ ११ ॥ (*) कृतिरियं मलधारिश्रीनरचन्द्रसूरीणाम् ॥ स्तम्भतीर्थेऽत्र कायस्थवंशे वाजडनन्दनः । Jain Education International १३८ For Private & Personal Use Only '119 11 www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy