________________
प्राचीनजैनलेखसंग्रह
(५६) संवत् १३३९ वर्षे ज्येष्ठ सुदि ८ बुधे श्रीउज्जयन्तमहातीर्थे श्रयवाणावास्तव्य प्राग्वाटज्ञातीय महं० जिसधरसुत महं° पूनसिंहभार्या गुनसिरि श्रेयोऽर्थ नेचकेद्र० ३०० त्रीणिशतानि नेचके कारितानि दिनं प्रतिपुष्फ० ३०५० ॥
(लि० ऑ० ऑ० रि० इ० वॉ० प्रे० पृ० ३५२)
(५७) ॥० ॥ संवत् १३५६ वर्षे ज्येष्ठ शुदि १५ शुक्रे श्रीपल्लीवाल ज्ञातीय श्रेष्ठि पासूसुत साहु पदम भार्या ते जला....... ........देन कुलगुरु श्रीस्मनि (?) मुनि आदेशेन श्रीमुनिसुव्रतस्वामिविवं देवकुलिकां पितामह श्रेयो....."
(लि० ऑ० रि० इ० बॉ० प्रे० पृ० ३६३)
(५८)
संवत् १३७० वर्षे वैशाख सुदि २ गुरु लीलादिवि श्रेयोर्थ श्रीआदिनाथविवं थिरपाल---
(लि० ऑकरि० इ० वॉ० प्रे० पृ० २६२ )
(५९) ओं नमः सर्वज्ञाय । संवत् १४८५ वर्षे कार्ति शुदि पंचमी ५ बुधे श्रीगिरिनारिमहातीर्थे ठा० पेतसिंह निर्वाणं श्रीमंत्रिद्रालि. यवंशे श्रीमतसुनामडगोत्रे मरुतीयाणा ठ० जहा पुत्र ठा० लावू तत्सुत ठा० कदू-तदन्वय वीसल तदंगज टा० सुरा तदंगभू ठा०
૧૪૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org