________________
लेखाका-४१-- ।
प्रीत्यादिष्टोऽयमूास्तिलकयति तलं वस्तुपालच्छलेन ॥९॥ श्रीमन्त्रीश्वरवस्तुपालयशसामुच्चावचै चिभिः
सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले । गचेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि
भ्राम्यन्तानुसादयन्दितादो मन्दाकिनीयात्रिकाः॥१०॥ वक्त्रं (*) निर्वासनाज्ञानयनपगतं यस्य दारिद्रयदस्यो
दृष्टिः पीयूपवृष्टिः प्रणयिपु परितः पेतुषी सप्रसादम् । प्रेमालापस्तु कोऽपि स्फुरदसमपरब्रह्मसंवादवेदी नेदीयान्वस्तु पालः स खलु यदि तदा को न भाग्यकभूमिः ॥११॥ साक्षाद्ब्रह्म परं धरागतमिव श्रेयोवियत्तः सतां
तेजःपाल इति प्रसिद्धमहिमा तस्यानु(*)जन्मा जयी। यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं ___यं चोपास्य परिस्पृशन्ति कृतिनः सबः परां नितिम् ॥१२॥ आकृष्टे कमलाकुलस्य कुदशारम्भस्य संस्तम्भनं
वश्यत्वं जगदाशयस्य यशसामासान्तनिर्वासनम् । मोहः शत्रुपराक्रमस्य मृतिरप्यन्यायदस्योरिति
स्वैरं षड्विधकर्मनिर्मितिमया मन्त्रोऽस्य मन्त्रीशितुः ॥ १३ ॥ (*) एते मलधारिनरेन्द्रसुरिणाम् ।
स्तम्भतीर्थेऽत्र कायस्थवंशे बाजडनन्दनः । प्रशस्तिमेतागलिख जैत्रसिंहध्रुवः सुधीः ॥ हरिमण्डपनन्दीश्वरशिल्पीश्वरसोगदेवपौत्रेण ।
वकुलस्वामिसुतेनोत्कीर्णा पुरुपोत्तमेनेयम् । श्रीवस्तुपालप्रभोः प्रशस्तिरियं निष्पन्ना।। मङ्गलं महाश्रीः॥
(गिरनार इन्सक्रिप्शन्स् नं. २।२६-२७)
१33 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org