SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन लेखसंग्रहे भासव्यासपुरःसराः पृथुरघुमायाश्च वीरव्रतम् । प्रज्ञां नापिताकिनीगुरुरपि श्रीवस्तुपाल ध्रुवं जानीमो न विवेकमेकमकृतोत्सेकं तु कौतस्कुतम् ॥ ३ ॥ वास्तवं वस्तुपालस्य वत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥ ४ ॥ स्तोतव्यः खलु वस्तुपालसचिवः कैर्नाम वाग्वैभवैर्यस्य (*) त्यागविधिर्विधूय विविधां दारिद्र्यमुद्रां हठात् । विश्वेऽस्मिन्नखिलेऽप्यसूत्रयदसावर्थीति दातेति च शब्दाभिधेयवस्तुविरहव्याहन्यमानस्थिती ॥ ५ ॥ आद्येनाप्यपवर्जनेन जनितार्थित्वप्रमाथान्पुनः स्तोकं दत्तमिति क्रमान्तरगतानाह्वाययन्नार्थिनः । पूर्वस्माद्गणसंख्ययापि गुणितं यस्तेष्वनावर्तिषु द्रव्यं (*) दातुमुदस्तहस्तकमलस्तस्थौ चिरं दुःस्थितः ||६|| विश्वेऽस्मिन्कल पङ्कङ्किलतले प्रस्थानवीथीं विना सीदने पदे पदे न पुरतो गन्तेति संचिन्तयन् । धर्मस्थानशतच्छलेन विदधे धर्मस्य वर्षीयसः संचाराय शिलाकलापपदवीं श्रीवस्तुपालस्फुटम् ॥ ७ ॥ अम्भोजेषु मरालमण्डलरुचो डिण्डीरपिण्डविपः कासारेपु (*) पयोधिशेषसि लुठन्निर्णिक्तमुक्तश्रियः । ज्योत्स्नाभाः कुमुदाकरेषु सदनोद्यानेषु पुष्पोल्वणाः स्फूर्ति कामिव वस्तुपाल कृतिनः कुर्वन्ति नो कीर्तयः ॥८॥ देव स्वर्नाथ कष्टं ननु क इव भवान्नन्दनोद्यानपालः खेदस्तत्को केनाप्यहह हत हृतः काननात्कल्पवृक्षः । हुँमा वादीस्तदेतत्किमपि (*) करुणया मानवानां मयैव Jain Education International ૧૩૨ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy