________________
प्राचीन जैन लेखसंग्रहे
भासव्यासपुरःसराः पृथुरघुमायाश्च वीरव्रतम् । प्रज्ञां नापिताकिनीगुरुरपि श्रीवस्तुपाल ध्रुवं जानीमो न विवेकमेकमकृतोत्सेकं तु कौतस्कुतम् ॥ ३ ॥ वास्तवं वस्तुपालस्य वत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥ ४ ॥ स्तोतव्यः खलु वस्तुपालसचिवः कैर्नाम वाग्वैभवैर्यस्य (*) त्यागविधिर्विधूय विविधां दारिद्र्यमुद्रां हठात् । विश्वेऽस्मिन्नखिलेऽप्यसूत्रयदसावर्थीति दातेति च
शब्दाभिधेयवस्तुविरहव्याहन्यमानस्थिती ॥ ५ ॥ आद्येनाप्यपवर्जनेन जनितार्थित्वप्रमाथान्पुनः
स्तोकं दत्तमिति क्रमान्तरगतानाह्वाययन्नार्थिनः । पूर्वस्माद्गणसंख्ययापि गुणितं यस्तेष्वनावर्तिषु
द्रव्यं (*) दातुमुदस्तहस्तकमलस्तस्थौ चिरं दुःस्थितः ||६|| विश्वेऽस्मिन्कल पङ्कङ्किलतले प्रस्थानवीथीं विना
सीदने पदे पदे न पुरतो गन्तेति संचिन्तयन् । धर्मस्थानशतच्छलेन विदधे धर्मस्य वर्षीयसः
संचाराय शिलाकलापपदवीं श्रीवस्तुपालस्फुटम् ॥ ७ ॥ अम्भोजेषु मरालमण्डलरुचो डिण्डीरपिण्डविपः
कासारेपु (*) पयोधिशेषसि लुठन्निर्णिक्तमुक्तश्रियः । ज्योत्स्नाभाः कुमुदाकरेषु सदनोद्यानेषु पुष्पोल्वणाः
स्फूर्ति कामिव वस्तुपाल कृतिनः कुर्वन्ति नो कीर्तयः ॥८॥ देव स्वर्नाथ कष्टं ननु क इव भवान्नन्दनोद्यानपालः
खेदस्तत्को केनाप्यहह हत हृतः काननात्कल्पवृक्षः । हुँमा वादीस्तदेतत्किमपि (*) करुणया मानवानां मयैव
Jain Education International
૧૩૨
For Private & Personal Use Only
www.jainelibrary.org