SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४१-४ ॥ ५९ जयमहातीर्थाव (*) तारश्रीमदादितीर्थंकर श्री ऋषभदेव स्थ (स्त) म्भन - पुरावतार श्रीपार्श्वनाथदेव सत्यपुरावतार श्रीमहावीरदेव प्रशस्तिसहितकश्मीरावतारश्रीसरस्वती देवकुलिकाचतुष्टय युगलाम्बाव लोकनशाम्बप्रद्युम्नशिखरेषु श्रीनेमिनाथकुलालंकृत देवकुलिकाचतुप्रयतुरगाधिरूढनि (*) जपितामह ठ श्रीसोम पितृ उ० श्री आशाराजमूतिद्वितयतोरणत्रयश्रीनेमिनाथदेव आत्मीय पूर्व जाग्रजानुजपुत्रादिमूर्तिसमन्वितसुखोद्घाटन कस्तम्भ श्रीसंमेतावतार महातीर्थप्रभृतिअनेककीर्तनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषितश्रीमदुज्जयन्तमहातीर्थे आ ( * ) त्मनस्तथा स्वभार्यायाः प्राग्वाटजातीय ठ० कान्हडपुत्र्याःठ० राणुक्कुक्षिसंभूताया महं० श्री सोखुकायाः पुण्याभिवृद्धये श्रीनागेन्द्रगच्छे भट्टारक श्रीमहन्द्रसूरि संताने शिष्य श्री शान्तिसूरिशिष्य आणन्दमूरिश्री अमरसूरिपदे भट्टारक श्री हरिभद्रसूरिपट्टालंकरणश्रीविजयसेन सूरिप्रतिष्ठि(*)तश्रीमदादिजिनराज श्री ऋषभदेप्रमुख चतुर्विंशतितीर्थंकरालंकृतोऽयमभिनवः समण्डप : श्री अष्टापदमहातीर्थावतारप्रधानप्रासादः कारितः । स्वस्ति श्रीवलये नमोऽस्तु नितरां कर्णाय दाने ययोरस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः । दृष्टे संप्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः कीर्ति कांचन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥ १ ॥ कोटीरैः कटकाङ्गुलीयतिलकैः केयूरहारादिभिः ativa विभूष्यमाणवपुषो यत्पाणिविश्राणितैः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृतस्तैस्तैः स्वांशपथैः कथं कथमिव प्रत्याययांचक्रिरे ॥२॥ न्यासं व्यातनुतां विरोचनसुत ( * ) स्त्यांग कवित्वश्रियं Jain Education International ૧૩૧ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy