SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४०-३। नियोगिनागेषु नरेश्वराणां भद्रस्वभावः खलु वस्तुपालः । उद्दामदानप्रसरस्य यस्य विभाव्यते कापि न मत्तभावः ॥ १३ ॥ fagधैः पयोधिमध्यादेको वहु (*)भिः करीन्दुरुपलब्धः । बहवस्तु वस्तुपाल माप्ता विबुध त्वयैकेन ॥ १४ ॥ प्रथमं धनranate नाथमात्मनः सचिवः । अधुना तु सुकृतसिन्धुः सिन्धुरवृन्दैः प्रमोदयति ॥ १५ ॥ श्रीवस्तुपाल भवता जलधेर्गम्भीरता किलाकलिता । आनीय ततो गजता स्वपतिद्वारे यदाकलिता ॥ १६ ॥ एते श्रीमदुर्जरेश्वरपुरोहि( * ) तठ० श्री सोमेश्वरदेवस्य ॥ इह वालिगसुतसह जिगपुत्रानकतनुजवाजडतनूजः । अलिखदिमां कायस्थः स्तम्भपुरीय ध्रुवो जयतसिंहः || हरिमण्डपनन्दीश्वर शिल्पीश्वर सोमदेव पौत्रेण । वकुलस्वामिसुतेनोत्कीर्णा पुरुषोत्तमेनेयम् ॥ महामात्य श्रीवस्तुपालस्य प्रशस्तिरियं निष्पन्ना ६०३ । श्रीनेमेत्रिजगद्भर्तुरम्वायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ महामात्यवस्तुपालभार्या महं० श्रीसोखुकाया धर्मस्थान ( गिरनार इन् स्क्रिप्शन्स् नं. २।२४-२५ ) मिदम् ॥ Jain Education International of १२८ ५७ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy