________________
५६
प्राचीन जैनलेख संग्रहे
प्रस्तावस्तव वस्तुपाल भवते यद्रोचते तत्कुरु ॥ ५ ॥ के निधाय वसुपातले धनं वस्तुपाल न यमालयं गताः । त्वं तु नन्दसि निवेशयन्निदं दिक्षु धावति जने क्षुधावति ॥६॥ पौत्रेण धारय वराहपते धरित्रीं
सूर्य प्रकाशय सदा जलदाभिषिञ्च । विश्राणितेन परिपालय वस्तुपाल
भारं भवत्सु यदिमं निदधे विधा ( * ) ता ॥ ७ ॥ आत्मा त्वं जगतः सदागतिरियं कीर्तिर्मुखं पुष्करं
मैत्री मन्त्रिवरः स्थिरा घनरसः श्लोकस्तमोन्नः शमः । नोक्तः केन करस्तवामृतकरः कायश्च भास्वानिति
स्पष्टं धूर्जटिमूर्तयः कृतपदाः श्रीवस्तुपाल त्वयि ॥ ८ ॥ विद्या यद्यपि वैदिकी न लभते सौभाग्यमेषा कचि
न स्मार्त कुरुते च कथन वचः कर्णद्वये य ( * ) द्यपि । राजानः कृपणाच यद्यपि गृहे यद्यप्ययं च व्ययचिन्ता कापि तथापि तिष्ठति न मे श्रीवस्तुपाले सति ॥९॥ कर्णे खलमलपितं न करोषि रोषं नाविष्करोषि न करोष्यपदे च लोभम् । तेनोपरि त्वमवनेरपि वर्तमानः
श्रीवस्तुपाल कलिकालमधः करोषि ॥ १० ॥ सर्वत्र भ्रान्तिमती सर्वविदस्त्वदभवत्कथं कीर्तिः । (*) श्रीवस्तुपालपैतुर्कमनुहरते सन्ततिः प्रायः ॥ ११ ॥ सोऽपि वलेवलेपः स्वल्पतरोऽभूत्तथैव कल्पतरोः । श्रीवस्तुपालसचिवे सिञ्चति दानामृतैर्जगतीम् ॥ १२ ॥
१ - ० पितृकमनुहर्त्ते संप्रति० इति प्राचीन लेखमालायाम् ।
Jain Education International
૧૨૮
For Private & Personal Use Only
www.jainelibrary.org