________________
लेखाङ्कः-४०-३।
या महं० श्रीसोखुकायाः पुण्याभिवृद्धये श्रीनागेन्द्रग भटारकश्रीमहेन्द्रसरिसंताने शिष्यश्रीशान्तिमूरिशिष्यश्रीआणी मरमूरिपदे भट्टारकश्रीहरिभद्रमूरिपट्टालंकरणप्रभुश्रीविजयनगर पतिष्ठितऋषभदेवालंकृतोऽयमभिनवः समण्डपः श्रीअशापटमदातीवितारनिरुपमप्रधानप्रासादः कारितः ॥ प्रासादैर्गगनाङ्गणप्रणयिभिः पातालमूलंकपैः
कासारैश्च सितैः सिताम्बरगृहै लश्च लीलावनः । येनेयं नयनिर्जितेन्द्रसचिवेनालंकृतालं क्षितिः
क्षेमैकायतनां चिरायुरुदयी श्रीवस्तुपालोऽस्तु सः ॥ १॥ संदिष्टं तव वस्तुपालबलिना विश्वत्रयीयात्रिका
न्मत्वा ना(*)रदतश्चरित्रमिति ते हृष्टोऽस्मि नन्याशिमा नार्थिभ्यः क्रुधमर्थितः प्रथयसि स्वल्पं न दत्से न च वश्लाघां बहु मन्यसे किमपरं न श्रीमदान्मुद्यसि ॥२॥ अरिवलदलमश्रीवीरनामायमुर्त्यां
सुरपतिरवतीर्णस्तर्कयामस्तदस्य । निवसति सुरशाखी वस्तुपालाभिधानः
सुरगुरुरपि तेजःपालसंज्ञः समीपे ॥३॥ उदारः शूरो वा(*) रुचिरवचनो वाऽस्ति न विना
भवत्तुल्यः कोऽपि कचिदिति चुलुक्येन्द्रसचि। समुद्भूतभ्रान्तिर्नियतमदगन्तुं तव यश__ स्ततिगेहे गेहे पुरि पुरि च याता दिशि दिशि । सा कुत्रापि युगत्रयी वत गता सृष्टा च सृष्टिः सतां __ सीदत्साधुरसंचरत्युचरितः खेलत्खलोऽभवति । तद्विवार्तिनिवर्तनैकमनसा प्रत्तोऽधुना शं (* भुना
૧૨ ૭
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org