________________
५४
प्राचीनजैनलेखसंग्रहे मालदेवयोरनुजस्य महं० श्रीतेजःपालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे महं० श्रीललितादेवीकुक्षिसरोवरराजहंसायमाने(*) महं० श्रीजयन्तसिंहे सं० ७९ वर्षपूर्व स्तम्भनकतीर्थमुद्राव्यापार व्यापृण्वति सति सं० ७७ वर्षे श्रीशत्रुजयोजयन्तप्रभृतिमहातीर्थयात्रोत्सवप्रभाविताविर्भूतश्रीमदेवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनकमार्तण्डमहाराजाधिराजश्रीलवणप्रसाददेवसुतमहाराजश्रीवीरधव *)लदेवप्रीतिप्रतिपन्न राज्यसर्वैश्वर्येण श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन तथाऽनुजेन सं० ७६ वर्षपूर्व गूजरमण्डले धवलका प्रमुखनगरेषु मुद्राच्यापारान्व्यापृण्वता महं० श्रीतेजःपालेन च शत्रुजयाईदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुरभृगुपुरस्तम्भनकपुरस्तम्भतार्थदर्भवतीधव(*)लककप्रमुखनगरेषु तथाऽन्यसमस्तस्थानेष्वपि कोटिशोऽभिनवधर्मस्था. नानिप्रभूतजीर्णोद्धाराश्च कारिताः । तथा सचिवेश्वर श्रीवस्तुपालेनेह स्वयं निर्मापितश्रीशनंजयमहातीर्थावतार श्रीमदादितीर्थंकरश्रीऋषभदेव स्तम्भनकपुरावतारश्रीपार्श्वनाथदेव श्रीसत्यपुरावतारश्रीमहावीरदेव(*)प्रशस्तिसहितकाश्मीरावतारश्रीसरस्वतीमूर्ति देवकुलिकाचतुष्टयजिनयुगलाम्बावलोकनाशाम्बप्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टयतुरगाधिरूढनिजपितामह ठ० श्रीसोम स्वपितृठ ० श्रीआशाराजमूर्तिद्वितय कुंजराधिरूढमहामात्यश्रीवस्तुपालानुज महं श्रीतेनःपालमूर्तिद्वय चारुतोरणत्रयश्रीनेमिनाथदेव आत्मीयपूर्वजाग्रजानुजपुत्रादिमूर्तिसमन्वित सुखोद्घाटनकस्तम्भश्रीसमेतमहातीर्थ प्रभृतिअनेकतीर्थपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूपितश्रीमदुज्जयन्तमहातीर्थ आत्मनस्तथा स्वभायायाश्च प्राग्वाटजातीय ठ० श्रीकान्हडपुत्र्याः {* राणुकुक्षिसंभूता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org