________________
लेखाङ्कः-४०-३
इह तेजपालसचिवो विमलितविमलाचलेन्द्रममृतभृतम् ।
कृत्वाऽनुपमसरोवरममरगणं भीणयांचके ॥ ७ ॥ एते श्रीमलधारिश्रीनरचन्द्रसुरीणाम् ।।
इह वालिगसुतसहजिगपुत्रातकतनुजवाजडतनूजः । अलि(*)खदिमां कायस्थस्तम्भपुरीयध्रुवो जयन्तसिंहः ॥ हरिमण्डपनन्दीश्वरशिल्पीश्वरसोमदेबपौत्रेण । बकुलस्वामिसुतेनोत्तीर्णा पुरुषोत्तमेनेयम् ।। श्रीनेमेस्त्रिजगभर्तुरम्बायाश्च प्रसादतः वस्तुपालान्वयस्थास्तु प्रशस्तिः स्वस्ति शालिनी ।
महामात्यश्री वस्तुपालस्य प्रशस्तिरियं ६०३ महामात्यवस्तुपालभार्यामहं श्रीसोखुकाया धर्मस्थानमिदम् ।।
(गिरनार इन्सक्रिप्शन्स् नं० २०२३-२४)
(४०-३)
|| ॐ नमः सर्वज्ञाय ॥ प्रणमदमरप्रेङ्घन्मौलिस्फुरन्माणधोरणी--
तरुणकिरणश्रेणीशोणीकृताखिलविग्रहः ॥ सुरपतिकरोन्मुक्तैः स्नात्रोदकैघुसृणारुण-- __प्लततनुरिवापायात्पायाज्जगन्ति शिवाङ्गजः॥
स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुरवास्तव्य प्रा(*)ग्वाटान्वयप्रसूत ठ० श्रीचण्डपालास्मज ठ० श्रीचण्डप्रसादाङ्गज ट० श्रीसोमतनुज ठः श्रीआशाराजनन्दनस्य ठ० श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिगमहं० श्री
૧ ૨પ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org