SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४०-३ इह तेजपालसचिवो विमलितविमलाचलेन्द्रममृतभृतम् । कृत्वाऽनुपमसरोवरममरगणं भीणयांचके ॥ ७ ॥ एते श्रीमलधारिश्रीनरचन्द्रसुरीणाम् ।। इह वालिगसुतसहजिगपुत्रातकतनुजवाजडतनूजः । अलि(*)खदिमां कायस्थस्तम्भपुरीयध्रुवो जयन्तसिंहः ॥ हरिमण्डपनन्दीश्वरशिल्पीश्वरसोमदेबपौत्रेण । बकुलस्वामिसुतेनोत्तीर्णा पुरुषोत्तमेनेयम् ।। श्रीनेमेस्त्रिजगभर्तुरम्बायाश्च प्रसादतः वस्तुपालान्वयस्थास्तु प्रशस्तिः स्वस्ति शालिनी । महामात्यश्री वस्तुपालस्य प्रशस्तिरियं ६०३ महामात्यवस्तुपालभार्यामहं श्रीसोखुकाया धर्मस्थानमिदम् ।। (गिरनार इन्सक्रिप्शन्स् नं० २०२३-२४) (४०-३) || ॐ नमः सर्वज्ञाय ॥ प्रणमदमरप्रेङ्घन्मौलिस्फुरन्माणधोरणी-- तरुणकिरणश्रेणीशोणीकृताखिलविग्रहः ॥ सुरपतिकरोन्मुक्तैः स्नात्रोदकैघुसृणारुण-- __प्लततनुरिवापायात्पायाज्जगन्ति शिवाङ्गजः॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुरवास्तव्य प्रा(*)ग्वाटान्वयप्रसूत ठ० श्रीचण्डपालास्मज ठ० श्रीचण्डप्रसादाङ्गज ट० श्रीसोमतनुज ठः श्रीआशाराजनन्दनस्य ठ० श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिगमहं० श्री ૧ ૨પ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy