________________
५२
प्राचीनजैनलेखसंग्रहे विजयसेनसूरिप्रतिष्ठित श्रीऋषभदेवप्रमुखचतुर्विंशतितीर्थंकरालंकृ. तोऽयमभिनवः समण्ड(*)पः श्रीसमेतमहातीर्थावतारमधानप्रासादः कारितः। चेतः किं कलिकालसालसमहो कि मोहनो हस्यते
तृष्णे कृष्णमुखासि किं कथय किं विघ्नौघमोघो भवान् । ब्रुमः किंतु सखे न खेलति किमप्यस्माकमुज्जम्भितं सैन्यं यत्किल वस्तुपालकृतिना धर्मस्य संवर्धितम् ॥ १॥
यं विधुं बन्धवः सिद्धमर्थिनः शत्र(*)............ । .........."ण"पश्यन्ति वर्ण्यतां किमयं मया ॥२॥ वैरं विभूतिभारत्योः प्रभुत्वप्रणिपातयोः।
तेजस्विताप्रशमयोः शमितं येन मन्त्रिणा ॥ ३ ॥ दीपः स्फूर्जति सज्जकज्जलमलस्नेहं मुहुः संहर
निन्दुर्मण्डलवृत्तखण्डनपरः प्रवेष्टि मित्रोदयम् । शूरः क्रूरतरः परस्य सहते नेजो न तेजस्विन
स्तत्केन प्रतिमं ब्र(*)वीमि सचिवं श्रीवस्तुपालाभिधम्॥४॥ आयाताः कति नैव यान्ति कतिनो यास्यन्ति नो वा कति
स्थाने स्थाननिवासिनो भवपथे पाथीभवन्तो जनाः। अस्मिन्विस्मयनीयबुद्धिजलधिविध्वस्य दस्यून करे कुर्वन्पुण्यनिधिं धिनोति वसुधां श्रीवस्तुपालः परम् ॥ ५॥
दधेऽस्य वीरधवलक्षितिपस्य राज्य___ भारे धुरंधरधुरा(*)........ श्रीतेजपालसचिवे दधति स्वबन्धुभारोद्धृतावविधुरैकधुरीणभावम् ॥ ६॥
૧૨૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org