SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३९-२॥ माह ० श्रीजयन्तसिंहे सं० ७९ वर्षपूर्व मुद्राव्यापार व्यापृण्वति सति सं० ७७ वर्षे श्रीशत्रुजयोज्जयन्तप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यफुलनभस्तलप्रकाशनैकमार्तण्डमहाराजाधिराजश्रीलवण ( * ) प्रसाददेवसुतमहाराजश्रीवीरधवलदेवप्रीतिप्रतिपन्नराज्यसर्दैश्वर्येण श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन तथाऽनुजेन सं० ७६ वर्षपूर्व गूर्जरमण्डले धवलककप्रमुखनगरेषु मुद्राव्यापारान् च्यापृण्वता महं० श्रीतेजःपालेन च श्रीशत्रुजयार्बुदाचलप्रभृतिमहातीर्थपु(*) श्रीमदणहिलपुरभृगुपुरस्तम्भनकपुरस्तम्भतीर्थदर्भवतीधचलककप्रमुखनगरेषु तथाऽन्यसमस्तथानेष्वपि कोटिशोऽभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः । तथा सचिवेश्वरश्रीवस्तु. पालेनेह स्वयं निर्मापितश्रीशजयमहातीर्थावतारश्रीमदादितीर्थफरश्रीऋषभदेव (*) स्तम्भनकपुरावतारश्रीपार्श्वनाथदेव सत्यपुरावतारश्रीमहावीरदेव प्रशस्तिसहितकश्मीरावतारश्रीसरस्वतीमूर्तिदेवकुलिकाचतुष्टय जिनद्वयाम्बावलोकनाशाम्बप्रद्युम्नशिखरेपु श्री. नेमिनाथदेवालंकृतदेवकुलिकाचतुष्टयतुरगाधिरूढनिजापितामहठ० श्रीसोमनिजपित ठ० श्रीआशाराज(*)मूर्तिद्वितयचारुतोरणत्रयश्रीनेमिनाथदेव आत्मीयपूर्वजाग्रजानुजपुत्रादिमूर्तिसमन्वितसुखोद्घा. टनकस्तम्भश्रीअष्टापदमहातीर्थप्रभृतिअनेकीर्तन परम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूपितश्रीमदुजयन्तमहातीर्थे आत्मनस्तथा स्वभार्यायाः प्राग्वाटज्ञातीयठ० श्रीकान्हडपुत्र्याः ठ ० (*)राणुकुक्षिसंभूताया महं श्रीसोखुकायाः पुण्याभिद्धये श्रीनागेन्द्रगच्छे भट्टारकश्रीमहेन्द्रमूरिसन्ताने शिष्यश्रीशान्तिमूरि शिष्यश्रीआनन्दसूरि श्रीअमरसूरिपदेभट्टारक श्रीहरिभद्रसूरि पट्टालंकरण श्री. ૧૨ ૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy