________________
प्राचीन जैन लेखसंग्रहे
पुरा पादेन दैत्यारेर्भुवनोपरिवर्तिना । अधुना वस्तुपालस्य हस्तेनाधः कृतो बलिः ॥ ८ ॥ दयिता ललितादेवी तनयमवीतनयमाप सचिवेंद्रात् ॥ नाम्ना जयंतसिंहं जयंतमिन्द्रात्पुलोमपुत्रीव ॥ ९ ॥ (*) [ते] श्रीगुर्जरेश्वरपुरोहितठ ० श्री सोमेश्वरदेवस्य ||
५०.
स्तंभतीर्थेऽत्र कायस्थवंशे वाजडनंदनः | प्रशस्तिमेतामलिखत् जैत्रसिंहध्रुवः सुधीः ॥ १ ॥ वाहस्य तनूजेन सूत्रधारेण धीमता । एषा कुमारसिंहेन समुत्कीर्णा प्रयत्नतः ॥ २ ॥ श्रीनेमेखिजगद्भर्तुरम्वायाथ प्रसादतः । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ३ ॥ ( गिरनार इन्सक्रिप्शन्स् नं. २।२१-२३ )
( ३९-२ )
..........'' यः पु'''' तयदुकूलक्षीरार्णवेन्दुर्जिनो यत्पादाब्जपवित्रमौलिरसभश्रीरुज्जयन्तोऽप्ययम् ॥ धत्ते मूर्ध्नि निजप्रभुप्रसृमरोद्दामप्रभामण्डलो विश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्ज्वलाम् ॥ १ ॥
स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमद हिल ( * ) पुरवास्तव्य प्राग्वादान्वयप्रसूतठ० श्रीचण्डपालात्मजट ० श्रीचण्डप्रसादाङ्गजट० श्रीसोमतनुजठ० श्री आशाराजनन्दनस्य ४० श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिगमहं० उ० श्रीमालदेवयो. रनुजस्य महं० ट ० श्रीतेजःपालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे महं० ठ० श्रीललितादेवी (*) कुक्षिसरोवरराजहंसायमाने
Jain Education International
૧૨૨
For Private & Personal Use Only
www.jainelibrary.org