________________
प्राचीन जैनलेखसंग्रहे
प्रकाशनैकमार्त्तड महाराजाधिराजश्री लवणप्रसाद देवसु (*) तमहाराज श्री वीरधवलदेवप्रीतिप्रतिपन्न राज्य सर्वैश्वय्र्येण श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन तथा अनुजेन सं. ७६ वर्षपूर्व गूर्जरमंडले धवलककप्रमुखनगरेषु मुद्राव्यापारान् व्यापृण्वता महं० श्रीतेजः पालेन च श्रीशत्रुंजयार्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुरभृगुपुर(*)स्तंभनकपुरस्तंभतीर्थदर्भवतीधव लक्ककप्रमुखनगरेषु तथा अन्य समस्त स्थानेष्वपि कोटिशोऽभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराथ कारिताः ॥ तथा सचिवेश्वरश्रीवस्तुपालेन इह स्वयं निर्मापितश्रीशत्रुंजयमहातीर्थावतार श्रीमदादितीर्थंकर श्रीऋषभदेव स्तंभनकपुरावतार श्री पार्श्वनाथदेव सत्यपु (*) रावतार श्रीमहावीरदेव प्रशस्तिसहितकश्मीरावतार श्रीसरस्वतीमूर्ति देवकुलिकाचतुष्टयजिनयुगल अम्बावलोकन शाम्बप्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेव कुलिकाचतुष्टय तुरगाधिरूढस्वपितामहमहं ० ट ० श्रीसोम निजपितृठ श्री आशराजमूर्तिद्वितयचारुतोरणत्रय श्रीनेमिनाथ ( * ) देव आत्मीयपूर्वजाग्रजानुजपुत्रादिमूत्तिसमन्वित सुखोद्घाटन कस्तंभ श्रीअष्टापदमहातीर्थमभृति अनेककीर्तनपरंपराविराजिते श्रीनेमिनाथदेवाधिदेव विभूषित श्रीमदुज्जयंत महातीर्थे आत्मनस्तथा स्वधर्मचारिण्याः प्राग्वाटजातीयट श्रीकान्हडपुत्र्याः ८० राकुक्षिसंभूताया महं० श्रीललितादेव्या: (# ) पुण्याभिवृद्धये श्रीनागेंद्र गच्छे भट्टारक श्री महेंद्रसूरि संताने शिष्यश्रीशांतिसूरि शिष्यश्रीआणंद सूरिश्रीअमरसूरिपदे भट्टारक श्री हरिभद्रसूरिपट्टालंकरणभुश्रीविजय सेन सूरिप्रतिष्ठितश्री अजितनाथ देवादिविंशतितीर्थकरालंकृतोऽयमभिनवः समंडपः श्रीसम्मेतमहातीर्थावतारमासादः कारितः ॥ (*)
o
४८
Jain Education International
१२०
०
For Private & Personal Use Only
www.jainelibrary.org