SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीगिरनारपर्वतस्थाः प्रशस्तिलेखाः । गूर्जरमहामात्यवस्तुपाल-तेजःपालकारितश्रीनेमिनाथ प्रासादगताः षड् बृहत्प्रशस्तयः। casiesta ( ३८-१) नमः श्रीसर्वज्ञाय। पायानेमिजिनः स यस्य कथितः स्वामीकृतागस्थिता वग्रे रूपदिदृक्षया स्थितवते प्रीते सुराणां प्रभौ । काये भागवते वनेवक""द्विपोलावने शंसता मिदशां(?). "मपि..... वनाजवे' ..............|| १ ॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुर(*)वास्तव्यप्राग्वाटान्वयप्रसूतठ० श्रीचंडपात्मजठ० श्रीचंडप्रसादांगजठ० श्रीसोमतनुजठ० श्रीआशाराजनंदनस्य ठ० श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेजःपालामजन्मनो महामात्य श्रीवस्तुपालस्यात्मजे महं० श्रीललितादेवीकुक्षिसरो(*)वरराजहंसायमाने महं० श्रीजयतसिंहे सं. ७९ वर्षपूर्वं स्तंभतीर्थमुद्राव्यापारान् व्यापृण्वति सति सं. ७७ वर्षे श्रीशत्रुजयोजयंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुल नभस्तल D (*) एतच्चिद्रं शिलापट्टस्थपतिसूचकम् । ११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy