________________
प्राचीनजैनलेखसंग्रह संघस्य शाशनसमुन्नतिकार्यलेखि ॥ १ ॥ वाचकविनयसागरेणेयं प्रशस्तिलिखिता ॥
यावन्मेरुमहीधरो यावच्चंद्रदिवाकरौ । यावत्तीर्थ जिनेंद्राणां तावन्नदंतु मंदिरं ॥ १ ॥
॥ श्रीरस्तु ॥ (एपिग्राफिआ इण्डिका-२०७४-७७)
(३३) ॥ॐ॥ सं० १६५० [प्र०] चै० पूर्णिमायां सुविहितसाधुक्षीरसागरमोल्लासशीतपादानां निजवचनरंजितसाहि श्रीअकबरप्रदत्तश्रीसिद्धशैलानां भट्टारकश्रीविजयसेन मूरिप्रमुखसुविहितभक्तिभरसेव्यमानपादारविंदानां श्री६ श्रीहीरविजयसूरिपादानां माहात्म्यप्रीणितसाहिनिर्मितसकलसत्वद्रव्यग्रहण [ मुक्तिकायां प्रथमचैत्रपूर्णिमायां तच्छिष्यसकलवाचककोटिकोटीरशतकोटिश्रीदश्रीविमलहर्षगणिभिः । श्रे० पं० देवहर्षग० श्रीशत्रुजय कृतकृत्य पं० धनविजयग. पं० जयविजयग जसविजय-हंसविजयग मुनि[वे]सलादिमुनिशतद्वयपरिकरितैनिर्विघ्नीकृता यात्रा इति भद्रम् ॥
(एपिग्राफिआ इण्डिका-२८६)
की
(३४) ॥ ० ॥ संवत् १३७१ वर्षे माहसुदि १४ सोमे श्रीमदुकेशवंशे वेशद्गोत्रीय सा० सलपण पुत्र सा० आजडतनय सा० गोसल भार्या गुणमती कुक्षिसंभवेन संघपति आसाधरानु
११६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org