SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रह संघस्य शाशनसमुन्नतिकार्यलेखि ॥ १ ॥ वाचकविनयसागरेणेयं प्रशस्तिलिखिता ॥ यावन्मेरुमहीधरो यावच्चंद्रदिवाकरौ । यावत्तीर्थ जिनेंद्राणां तावन्नदंतु मंदिरं ॥ १ ॥ ॥ श्रीरस्तु ॥ (एपिग्राफिआ इण्डिका-२०७४-७७) (३३) ॥ॐ॥ सं० १६५० [प्र०] चै० पूर्णिमायां सुविहितसाधुक्षीरसागरमोल्लासशीतपादानां निजवचनरंजितसाहि श्रीअकबरप्रदत्तश्रीसिद्धशैलानां भट्टारकश्रीविजयसेन मूरिप्रमुखसुविहितभक्तिभरसेव्यमानपादारविंदानां श्री६ श्रीहीरविजयसूरिपादानां माहात्म्यप्रीणितसाहिनिर्मितसकलसत्वद्रव्यग्रहण [ मुक्तिकायां प्रथमचैत्रपूर्णिमायां तच्छिष्यसकलवाचककोटिकोटीरशतकोटिश्रीदश्रीविमलहर्षगणिभिः । श्रे० पं० देवहर्षग० श्रीशत्रुजय कृतकृत्य पं० धनविजयग. पं० जयविजयग जसविजय-हंसविजयग मुनि[वे]सलादिमुनिशतद्वयपरिकरितैनिर्विघ्नीकृता यात्रा इति भद्रम् ॥ (एपिग्राफिआ इण्डिका-२८६) की (३४) ॥ ० ॥ संवत् १३७१ वर्षे माहसुदि १४ सोमे श्रीमदुकेशवंशे वेशद्गोत्रीय सा० सलपण पुत्र सा० आजडतनय सा० गोसल भार्या गुणमती कुक्षिसंभवेन संघपति आसाधरानु ११६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy