________________
लेखाङ्कः-३५-३६ ।
४५
साधुश्री देसलेन पुत्र सा०
०
जेन सा० लूणसिहाग्रजेन संघपति सहजपाल सा० साहणपाल सा० सामंत सा० समरा सा सांगण प्रमुख कुटुंबसमुदायोपेतेन निजकुलदेवी श्रीचंडिका (2) मूर्तिः कारिता ।
यावद व्योम्नि चंद्रार्कौ यावन्मेरुर्महीतले । तावत् श्री चंडिका ( 2 ) मूर्तिः
( ३५ )
संवत् १३७१ वर्षे माह सुदि १४ सोमे श्रीमदु केशवंशे वे सद्गोत्रे सा० सलपणपुत्र सा० आजडतनय सा० गोसल भार्या गुणमती कुक्षिसमुत्पन्नेन संघपति सा० आसाधरानुजेन सा० लूणसी हाग्रजेन संघपति साधु श्रीदेसलेन सा० सहजपाल सा० साहणपाल सा० सामंत सा० समरसीह सा० सांगण सा० सोमप्रभृतिकुटुंबसमुदायोपेतेन वृद्धभ्रातृ संघपति आसाधरमूर्तिः श्रेष्ठमाठ (ढ) लपुत्री संघ० रत्नश्रीमूर्तिसमन्विता कारिता || आशा"युगादिदेवं प्रणमति ॥
धरकल्पतरु'
( प्राचीनगूर्जर काव्यसंग्रह )
'11
( प्राचीनगूर्जर काव्य संग्रह )
( ३६ )
संवत् १३७१ वर्षे मासुदि १४ सोमे
Jain Education International
राणक श्रीमहीपालदेवमूर्तिः संघपति श्रीदेसलेन कारिता श्रीयुगा
दिदेवचैत्ये ॥
( प्राचीन गुर्जर काव्य संग्रह )
૧૧૭
***300* ****
For Private & Personal Use Only
www.jainelibrary.org