________________
लेखाङ्कः-३२।
४३ द्वितीर्थे समेत्य कच्छसौराष्ट्रगुर्जरमरुधरमेवाडकुंकुणादिदेशादागता बहुसंघलोकाः मिलिताः अंजनशलाकाप्रतिष्ठादिमहोत्सपार्थ विशालमंडपं कारयति स्म । तन्मध्ये नवीनजिनविंवानां मध्यपाषाणधातूनां बहुसहस्रसंख्यानां सुमुहूर्ते सुलग्ने पीठोपरि संस्थाप्य तस्य विधिना क्रियाकरणार्थ श्रीरत्नसागरमूरिविधिपक्षगच्छपतेरादेशतः मुनिश्रीदेवचंद्रगणिना तथा क्रियाकुशलश्राद्धैः सह शास्त्रोक्तरित्या शुद्धक्रियां कुर्वन् श्रीवीरविक्रमार्कतः संवत् १९२१ ना वर्षे तस्मिन् श्रीशालिवाहनभूपाल कृते शाके १७८६ प्रवर्तमान्ये मासोत्तमश्रीमाघमासे शुक्लपक्षे तिथौ सप्तम्यां गुरुवासरे मार्तडोदयवेलायां सुमुहूर्ते सुलग्ने स्वर्णशलाकया जिनमुद्राणां श्रीगुरुभिश्च साधुभिरंजनक्रियां कुरुते स्म । संघलोकान् सुवेषधारीन् बहुऋध्या गीतगानवादित्रपूर्वकं समेत्य जिनपूजनलोंछनादिक्रियायाचकानां दानादिसंघवात्सल्यादिभक्तिहर्षतश्चक्रे । पुनः धर्मशालायां आरासोपलनिर्मितं सास्वतऋषभादिजिनानां चतुमुखं चैत्यं पुनः गिरिशिखरोपरि श्रीअभिनंदनजिनस्य विशालमंदिरं तस्य प्रतिष्ठा माघसित त्रयोदश्यां बुधवासरे शास्त्रोक्तविधिना क्रिया कृता श्रीरत्नसागरसूरीणामुपदेशतः श्रीसंघपति निजपरिवारेण सह श्रीअभिनंदनादिजिनवि[नि] स्थापिता[नि] ततः गुरुभक्तिसंघभक्ति शक्त्यानुसारेण कृतः गोहिलवंशविभुषणठाकोर श्रीसूरसंघजीराज्ये पादलिप्तपुरे मदनोत्सवमभूत् श्रीसंघस्य भद्रं भूयात् कल्याणमस्तु ॥ शुभं भवतु ।।
माणिक्यसिंधुवरमुख्यमुनिवरेषु ___ तच्छिष्यवाचकवरविनयार्णवेन । एषा प्रशस्तिः श्रवणामृततुल्यरूपा
૧૧૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org