________________
४२
प्राचीनजैनलेखसंग्रह उदयार्णवमूरिश्व कीर्तिसिंधुमुनिपतिः ॥९॥ ततः पुण्योदधिसूरिराजेंद्राणवसूरयः । मुक्तिसागरसूरींद्रा वभूवुः गुणशालिनः ॥ १० ॥ ततो रत्नोदधिसूरिर्जयति विचरन्भुवि । शांतदांतक्षमायुक्तो भव्यान् धर्मोपदेशकः ॥ ११ ॥
॥ इति पदावलिः॥ अथ कच्छसुराष्ट्रे च कोठारानगरे वरे। बभूवुर्लघुशाखायामर्णसीति गुणोज्वळः ॥ १२ ॥ तत्पुत्रो नायको जज्ञे हीरवाई च तत्प्रिया। पुत्रः केशवजी तस्य रूपवान्पुण्यमूर्तयः ॥ १३ ॥ मातुलेन समं मुंवैवंदरे तिलकोपमे । अगात्पुण्यप्रभानेन बहु स्वं समुपार्जितं ॥ १४ ॥ देवभक्तिर्गुरुरागी धर्मश्रद्धाविवकिनः । दाता भोक्ता यशः कीर्ति स्ववर्गे विश्रुतो बहु ॥ १५ ॥ पावेति तस्य पत्नी च नरसिंहः सुतोऽजनि । रत्नवाई तस्य भार्या पतिभक्तिसुशीलवान् ( ? ) ॥१६॥ केशवजीकस्य भार्या द्वितीया मांकवाइ च । नाम्ना त्रीकमजी तस्य पुत्रोऽभूत् स्वल्पजीविनः ।। १७ !! नरसिंहस्य पुत्रोऽभूत् रूपवान् सुंदराकृतिः । चिरं जय सदा ऋद्धिद्धिर्भवतु धर्मतः ॥ १८ ॥
॥ इति वंशावलिः || गांधी मोहोतागोत्रे सा केसवजी निजभुजोपार्जितवित्तेन धर्मकार्याणि कुरुते स्म । तद्यथा निजपरिकरयुक्तो संघसार्द्ध विमला
૧૧૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org