________________
लेखाङ्कः-३२॥ श्रीविनयविजयगणिभिः प्रतिष्ठितं ॥ श्रीरस्तु । श्रीशजयमहातीकार्यकरपंडित श्री५ शांतिविजयग० देवविजयग० मेघविजयग० साहाय्यतः सिद्धमिदम् ।। सूत्रधार मनजीः ।।
(एपिग्राफिआ इण्डिका-२७३) (३२)
॥ श्री ॥ ॐ नमः॥ बभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः । श्रीअंचलगणाधिशाः आर्यरक्षितसूरयः ॥ १ ॥ तत्पट्टपंकजादित्याः सूरिश्रीजयसिंहकाः। श्रीधर्मघोपसूरींद्रा महेंद्रसिंहमूरयः ॥ २ ॥ श्रीसिंहप्रभसूरीशाः सूरयो जिनसिंहकाः । श्रीमदेवेंद्रसूरीशाः श्रीधर्मप्रभसूरयः ॥ ३॥ श्रीसिंहतिलकाद्वाश्च श्रीमहेंद्रप्रभाभिधाः । श्रीमंतो मेरुतुंगाख्याः बभूवुः सूरयस्ततः ॥ ४ ॥ समग्रगुणसंपूर्णाः सूरिश्रीविजयकीर्तयः । तत्पट्टेऽथ सुसाधुश्रीजयकेशरसूरयः ॥ ५॥ श्रीसिद्धांतसमुद्राख्याः सूरयो भूरिकीर्तयः । भावसागरसूरींद्रास्ततोऽभूवन् गणाधिपाः ॥ ६॥ श्रीमद्गुणनिधानाख्याः सूरयस्तत्पदेऽभवन् । युगप्रधानाः श्रीमंतः सूरिश्रीधर्ममूर्तयः ॥ ७ ॥ तत्पट्टोदयशैलाग्रप्रोद्यत्तरणिसन्निभाः । अभवन्सूरिराजश्रीयुजः कल्याणसागराः ॥ ८ ॥ श्रीअमरोदधिसूरींद्रास्ततो विद्यासूरयः ।
૧૧૩
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org