________________
४०
प्राचीन जैनलेखसंग्रहे
( ३१ )
ॐ ॥ ॐ नमः ॥
प्रत्यतिष्ठपदिदं खलु तीर्थ रायसिंह इह वर्द्धमानभूः । । शासनाद्विजयदेवगुरोः सद्वाचकेन विनयाद्विजयेन ॥ १ ॥ श्रीविजयसिंह सूरिः स जयतु तपगच्छमौलिमाणिक्यम् । अजनिष्ट यदुपदेशात् सहस्रकूटाभिधं तीर्थम् ॥ २ ॥ दिकशशिजलधिमितेन्द्रे १७१०
सितषष्ठ्यां ज्येष्ठमासि तीर्थेऽस्मिन् । अर्हद्विषसहस्रं स्थापितमष्टोत्तरं वंदे || ३ || यावज्जयति सुमेरुस्तावज्जीयात्प्रकृष्टसौभाग्यः । श्रीशत्रुंजय दिन सहस्रकूटः किरीटोयम् ॥ ४ ॥
( एपिग्राफिआ इण्डिका-२/७३ ) ( ३२ )
अर्हम् ॥ ॐ ॥ स्वस्ति श्रीसंवत् १७१० वर्षे ज्येष्ठ शुक्रषष्ठीतिथौ गुरुवारे श्रीउग्रसेनपुरचास्तव्य उकेश ज्ञातीयवृद्धशाखीयकुहाडगोत्र सा० वर्द्धमान भाव्वाल्हादे पु० समानसिंह रायसिंह कनकसिंह उग्रसेन ऋषभदासैः साब्जगत् सिंह जीवणदास प्रभुखपरिवारयुतैः स्वपितृवचनात्तत्पुण्यार्थ श्री सहस्रकूटतीर्थं कारितं स्वप्रतिष्ठायां प्रतिष्ठापितं । तपागच्छे भ० श्रीहीरविजय सूरिपट्टप्रभाकरभ० श्रीविजयसेन सूरिपट्टालंकारपातिश। हिश्रीजिहांगीरप्रदत्तमहातपाविरुध धारिअनेकराजाधिराजप्रतिबोधकारिभट्टारक श्री श्रीविजयदेवसूरीश्वर आचार्य श्रीविजयप्रभसूरिनिर्देशात् श्री हरिविजयसूरिशिष्यरत्नमहोपाध्याय श्री५ कीर्तिविजयग० शिष्योपाध्याय
Jain Education International
૧૧૨
For Private & Personal Use Only
www.jainelibrary.org