SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः - २९-३०। ( २९ ) ॥ ॐ ॥ संवत् १६८६ वर्षे चैत्रे शुदि १५ दिने दक्षणदेशे देवगीरीनगरवास्तव्य श्रीमालीज्ञातीय लघुशाषीय तुकजीभार्या वा० तेजलदे सुत सा० हासुजी भार्या वाई हासलदे लघुभ्राता सा० छुजी सा० देवजी भार्या वाई चछादे देराणी बाई देवलदे पुत्र सा० धर्मदास भगिनी वा० कुअरी प्रमुखसमस्तकुटंब श्रीविमलाचलनी यात्रा करीनि श्रीअदबुदआ (दिनाथ १) प्रासादनो मंडपनो कोटसहीत फरी उद्धार कराव्यु... 'द्धारक[श्री]' [[ राज्ये] तत्पट्टालं [ श्री ]....... ]" 'मुपदेशात् शुभं भवतु ॥ ( एपिग्राफिआ इण्डिका - २२७२ ) कारे [ श्री ] ....... [भ्यः ] || पंडितोत्तम श्रीद्ध... Pes Co Jain Education International ( ३० ) ॐ ॥ भट्टारकपुरंदर भट्टारक श्री हरिविजयसूरिभ्यो नमो नमः । तत्पट्टप्रभाकर भट्टारक श्रीविजयसेन सूरिगुरुभ्यो नमः । संवत् १६९६ वर्षे वैशाख शुदि ५ रवौ श्रीदीवमंदिरवास्तव्य संघवी सा भार्या वाई तेजवाई तयोः सुपुत्र संघवी गोविंदजी भार्या वाई वयजवाई प्रमुखकुटंबयुतेन स्वश्रेयसे श्रीशत्रुंजये उत्तुंगप्रासादः कारापितः श्रीपार्श्वनाथविंवं स्थापितं प्रतिष्ठितं च श्रीतपागच्छनायकभट्टारक श्रीविजयदेवसूरिभिः तत्पट्टालंकारयुवराज श्रीविजयसिंहरिश्चिरं जीवतु ॥ ( एपिग्राफिआ इण्डिका- २२७२ ) ૧૧૧ ३९ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy