________________
३८
प्राचीनजैनलेखसंग्रहे संघसहित ९९. वार यात्रा कीधी । स्वसुरपक्षे पारिप श्रीगंगदास भार्या वाई गुरदे पुत्र पारिष श्रीकुंयरजी भार्या बाई कमल्यदे कुक्षिसरोराजहंसोपमौ पारिषश्रीवीरजीपारिषश्रीरहीयाभिधानौ । पारिष वीरजी भार्या बाई हीरादे पुत्र पं० सोमचंद्रस्तन्नाम्ना श्री. चंद्रप्रभस्वामिजिनविवं कारितं प्रतिष्ठितं च देशाधीश्वरस्वभापतपनप्रभोद्भासिताखिलभूमण्डल.................... श्रीकांधुजी तत्पुत्र राज्य श्रीशिवाजी.............."श्राविका श्रीहीरवाई पुत्री बाई कीई बाइ कल्याणी भ्राता पारिष रूपजी तत्पुत्र पारिप गुडीदासयुतेन ॥ संवत् १६८२ वर्षे माह शुदि त्रयोदसी सोमवासरे श्रीचंद्रप्रभस्वामिप्रतिष्ठा कारिता ॥ भट्टारकश्रीकल्याणसागरसूरिभिः प्रतिष्ठितं ॥ वाचकश्रीदेवसागरगणीनां कृतिरियं ॥ पंडितश्रीविजयमूर्तिगणिनाऽलेखि ॥ पं० श्रीविनयशेषरगणीनां शिष्य मु० श्री. रविशेषरगणिना लिखितिरियम् ।। श्रीशेजयनमः यावत् चंद्रार्क चिरं नंदतात् श्रीकवडयक्षप्रसादात् ॥ गजधररामजी लघुभ्राताकुअ......"णेजरतनकल्यणकृतायां अत्र भद्रम् ।।
( एपिग्राफिमा इण्डिका-२६८-७१)
(२८)
ॐ ।। सं० १[६]८४ माघ वदि ५ शुक्रे श्रीमत्पत्तनवास्तव्य श्रीमालज्ञातीय ठ० जसपालपौत्रेण पितृ ट० राजा मातृ ठ० सीवुश्रेयोऽर्थ ] ठ० धाधाकेन श्रीआदिनाथवि खत्तकसहित कारितं ॥
(एपिग्राफिआ इण्डिका-२७२).
१10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org