________________
लेखाङ्क :- २७ ।
तेभ्योऽभवन् गणधरा जयकीर्तिसूरिमुख्यास्ततश्च जयकेसरिरिराजः । सिद्धांत सागरगणाधिर्भुवस्ततोऽनु श्रीभावसागरगुरुरुगुणा अभूवन् ॥ ११ ॥
तद्वंदा पुष्कर विभासनभानुरूपाः सूरीश्वराः सुगुण []वधयो वभूवुः ॥ षट्पदी || तत्पट्टोदयशैलशृंगकिरणाः शास्त्रांबुधेः पारगा
भव्यस्वांतच कोरलासनलसत्पूर्णाभचंद्राननाः । श्रीमंतो विधिपक्षग[च्छ] तिलका वादींद्र पंचानना आसन् श्रीगुरुधर्म्ममूर्तिगुरवः सूद्रद्यांहूयः ॥ १२ ॥ तत्पट्टेऽथ जयंति मन्मथभटाहंकारशव्र्वोपमाः
श्रीकल्याणसमुद्रमुरिगुरवः कल्याणकंदांबुदाः । भव्यांभोजविबोधनैककिरणाः सद्ज्ञानपाथोधयः
श्रीमंतोऽत्र जयंति सूरिविशुभिः सेव्याः प्रभावोद्यताः ॥ १३ ॥
३७
श्रीश्रीमालज्ञातीय मंत्री श्वरश्रीभंडारी तत्पुत्र महं श्री अमरसी सुत महं श्रीकरण तत्पुत्र सा श्रीधन्ना तत्पुत्र साह श्री सोपा तत्पुत्र सा० श्रीवंत तद्भार्या उभयकुलानंददायिनी वाई श्रीसोभागदे तत्कुक्षिसरोराजहंस साह श्रीरूपं तद्भगिनी उभयकुलानंददायिनी परमश्राविका हीरबाई पुत्र पारीक्ष श्रीसोमचंद्र] प्रभृतिपरिकरयुतया । संवत् १६८३ वर्षे माघ सुदि त्रयोदशी तिथौ सोमवासरे [ श्री ] चंद्रप्रभस्वामिजिनमंदिरजीर्णोद्धारः कारितः । श्रीराजनगर वास्तव्य महं भंडारी प्रसाद करावि हुतु तेहनइ वढी पेढी [ई] वाई श्रीहीरबाई हुई तेणीइ प... ( हिलउ ? ) उद्धार कराविउ ||
Jain Education International
૧૦૯
For Private & Personal Use Only
www.jainelibrary.org