SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे यद्ध्यानं [ भ ] विपापपंकदलने गंगांवुधारायते श्रीसिद्धार्थनरेंद्रनंदनजिनः सोऽस्तु श्रिये सर्वदा ॥५॥ अथ पावली। श्रीवर्द्धमानजिनराजपदक्रमेण श्रीआर्यरक्षितमुनीश्वरमरिराजाः । विद्यापगाजलधयो विधिपक्षगच्छ संस्थापका यतिवरा गुरवो बभूवुः ॥ ६ ॥ तच्चारुपट्टकमला[ज]लराजहंसा श्चारित्रमंजुकमलाश्रवणावतंसाः। गच्छाधिपा बुधवरा जयसिंहसूरि नामानि उ-]घदमलोरुगुणावदाताः ॥ ७ ॥ श्रीधर्मघोषगुरवो वरकीर्तिभाजः सूरीश्वरास्तदनु पूज्यमहेंद्रसिंहाः। आसंस्ततः सकलसूरिशिरोवतंसाः सिंहप्रभाभिधसुसाधुगुणप्रसिद्धाः ॥ ८॥ तेभ्यः क्रमेण गुरवो जिनसिंहमूरि गोत्रा बभूवुरथ पुज्यतमा गणेशाः। देवेंद्रसिंहगुरवोऽखिललोकमान्या धर्मप्रभा मुनिवरा विधिपक्षनाथाः ॥ ९ ॥ पुज्याश्च सिंहतिलकास्तदनु प्रभूत___ भाग्या महेंद्रविभवो गुरवो वभूवुः। चक्रेश्वरीभगवतीविहितप्रसादाः श्रीमेरुतुंगगुरवो नरदेववंद्याः ॥१०॥ १०८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy