________________
लेखाङ्कः-२७ ।
- (२७) संवत् १६८३ वर्षे । पातिसाहजिहांगीरश्रीसलेमसाहभूमंडलाखंडलविजयरा[ ज्ये] । श्रीचक्रेश्वरीनमः ॥ ॐ ॥ महोपाध्यायश्री ५ श्रीहेममूर्तिगणिसद्गुरुभ्योनमः ॥ श्री ॥ ॐ ।।
॥उँ नमः ॥ स्वस्ति श्रीः शिवशंकरोऽपि गणमान् सर्वज्ञशत्रुजयः शर्वः शंभुरधीश्वरश्च भगवान् गौरो वृषांको मृडः । गंगोमापतिरस्त कामविकृतिः सिद्धैः कृताऽतिस्तुती
रुद्रो यो न परं श्रिये स जिनपः श्रीनाभिभूरस्तु मे ॥ १ ॥ उद्यच्छीरजडः कलंकरहितः संतापदोपाऽपहः
सोम्यः प्राप्तस[..]याऽमितकलः सुश्रीमंगांकोऽव्ययः । गौरानोमृतमूरपास्तकलुषो जैवातृकः प्राणिनां
चंद्रः [ कर्म ] जयत्यहो जिनपतिः श्रीवैश्वसेनिर्महान् ॥ २ ॥ त्यक्त्वा राजीमती यः स्वनिहितहृदयानेकपत्नीः.पां सिद्धिस्त्रीं भूरिरक्तामपि बहु चकमेऽनेकपत्नीमपीशः । लोके ख्यातस्तथापि स्फुरदतिशय [वान् ] ब्रह्मचारीतिनाम्ना स श्रीनेमिजिनेंद्रो दिशतु शिवसुखं सात्वतां योगिनाथः ॥३॥ चंचच्छारदचंद्रचा [ रुव दनश्रेयोविनिर्यद्वचः
पेयुपौघनिषेकतो विपधरेणापि प्रपेदे द्रुतम् । देवत्वं सुकृतैकलभ्य[ म ]तुलं यस्यानुकंपानिधेः ___ स श्रीपार्श्वजिनेशितास्तु सततं विघ्नच्छिदे सात्वताम् ।।४।। यस्य श्रीवरशास [ नं क्षितितले मातंडबिंबायते यद्वाक्यं भवसिन्धुतारणविधौ पोतायते देहिनाम् ।
१०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org