SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे यावद्देवगिरि ति यावत् शत्रुजयाचलः । तावदेवकुलं जीयात् श्रीवाछाकेन कारितं ॥ १॥ ॥ श्रीः॥ (एपिग्राफिआ इण्डिका-२०६८) (२६) ॥ॐ नमः श्रीमारुदेवादिवर्द्धमानांततीर्थकराणां श्रीपुंडरीकाद्यगौतमस्वामिपयतेभ्यो गणधरेभ्यः सभ्यजनैः पूज्यमानेभ्यः सेव्यमानेभ्यश्च। संवत् १६८२ ज्येष्ठ वदि १० शुक्र श्रीजेसलमेरुवास्तव्योपकेशवंशीयभांडशालिके सुश्रावककर्तव्यताप्रवीणधुरीण सा० श्रीमल्ल भार्या चापलदे पुत्र पवित्र चारित्र लोद्रवापत्तनकारितजीर्णोद्धारविहारमंडनश्रीचिंतामणिनामपार्श्वनाथाभिरामप्रतिष्ठाविधायकप्रतिष्ठासमयाईसुवर्णलभनिकाप्रदायकसंघनयककरणीयदेवगुरुसाधम्मिकवात्सल्यविधानप्रभासितसितसम्यक्त्वशुद्धिप्रसिद्धसप्तक्षेत्रव्ययविहितश्रीश→जयसंघलब्धसंघाधिपतिलक सं०थाद[डूनामको ] द्विपंचाशदुत्तरचतुर्दशशत १४५२ मितगणधराणां श्रीपुंडरीकादिगौतमानां पादुकास्थानमजातपूर्वमचीकरत् स्वपुत्रहरराज-मेघराजसहितः समेधमानपुण्योदयाय प्रतिष्ठितं च श्रीबृहत्खरतरगछाधिराजश्रीजिनराजसूरिसूरिराजैः पुज्यमानं चिरं नंदनात् ।। (एपिग्राफिआ इण्डिका-२०६८) ૧૦૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy