________________
प्राचीनजैनलेखसंग्रहे यावद्देवगिरि ति यावत् शत्रुजयाचलः । तावदेवकुलं जीयात् श्रीवाछाकेन कारितं ॥ १॥
॥ श्रीः॥
(एपिग्राफिआ इण्डिका-२०६८)
(२६) ॥ॐ नमः श्रीमारुदेवादिवर्द्धमानांततीर्थकराणां श्रीपुंडरीकाद्यगौतमस्वामिपयतेभ्यो गणधरेभ्यः सभ्यजनैः पूज्यमानेभ्यः सेव्यमानेभ्यश्च। संवत् १६८२ ज्येष्ठ वदि १० शुक्र श्रीजेसलमेरुवास्तव्योपकेशवंशीयभांडशालिके सुश्रावककर्तव्यताप्रवीणधुरीण सा० श्रीमल्ल भार्या चापलदे पुत्र पवित्र चारित्र लोद्रवापत्तनकारितजीर्णोद्धारविहारमंडनश्रीचिंतामणिनामपार्श्वनाथाभिरामप्रतिष्ठाविधायकप्रतिष्ठासमयाईसुवर्णलभनिकाप्रदायकसंघनयककरणीयदेवगुरुसाधम्मिकवात्सल्यविधानप्रभासितसितसम्यक्त्वशुद्धिप्रसिद्धसप्तक्षेत्रव्ययविहितश्रीश→जयसंघलब्धसंघाधिपतिलक सं०थाद[डूनामको ] द्विपंचाशदुत्तरचतुर्दशशत १४५२ मितगणधराणां श्रीपुंडरीकादिगौतमानां पादुकास्थानमजातपूर्वमचीकरत् स्वपुत्रहरराज-मेघराजसहितः समेधमानपुण्योदयाय प्रतिष्ठितं च श्रीबृहत्खरतरगछाधिराजश्रीजिनराजसूरिसूरिराजैः पुज्यमानं चिरं नंदनात् ।।
(एपिग्राफिआ इण्डिका-२०६८)
૧૦૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org