________________
लेखाङ्कः-२४-२५॥ जहांगीरसाहिप्रदत्तयुगप्रधानपदधारि श्रीजिनसिंहसूरि पट्टोदयकारकभेट्टारकशिरोरत्न श्रीजिनराजसूरि........"
__(एपिग्राफिआ इण्डिका-२२६७)
(२४) संवत् १६७५ वैशाख सित १३ शुक्रे सुरताणनूरदीजहांगीरसवाईविजयिराज्ये । श्रीराजनगरवास्तव्य प्राग्वाटज्ञातीय सं० साईआ भार्या नाकू पुत्र सं० जोगी भार्या जसमादे पुत्र विविध पुण्यकर्मोपार्जक सं० सोमजी भार्या राजलदे पु० सं० रतनजी भार्या मूजाणदे पुत्र २ सुंदरदास सपराभ्यां पितृनाना श्रीशांतिनाथविंबं कारितं प्रतिष्ठितं च श्रीबृहत्खरतरगछे युगप्रधानश्रीजिनचंद्रसूरि जहांगीरसाहिप्रदत्तयुगप्रधानविरुदधारकश्रीअकबरसाहिचित्तरंजककठिनकाश्मीरादिदेशविहारकारकयुगप्रधानश्रीजिनसिंहसूरि पट्टालंकारकबोहित्थवंशशृंगारकभट्टारकद्वंदारक श्रीजिनराजसूरिसूरिमृगराजैः ।।
(एपिग्राफि इण्डिका-२०६७ )
(२५) ॐ ॥ संवत् १६७६ वैशाखासित ६ शुक्रे लघुशाखीय श्रीश्रीमालिज्ञातीय मंत्रि जीवा भार्या बाई रंगाई सुत भंत्रिख वास] वाछाकेन भार्या बाई गंगाई प्रमुखकुटुंबयुतेन श्रेष्ठिभणसालीशिवजीप्रसादात स्वयंप्रतिष्ठापितश्रीविमलनाथदेवकुलं कारितं । श्रीमत्तपागणगगनांगणगगनमणिसमानभट्टारकश्रीविजयदेवसूरीश्वरविजयिराज्ये ॥
૧૦૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org