________________
प्राचीनजैनलेखसंग्रहे श्रेयांसनाथजिनमंदिरमत्र तावन्
नंदत्वनेकभविकौघनिषेव्यमानम् ॥१॥ वाचकश्रीविनयचंद्रगणिनां शिष्यमु० देवसागरेण विहिता प्रशस्तिः ॥
(एपिग्राफिआ इण्डिका-२०६४-६६)
(२२) संवत् १६७५ वर्षे वैशाख शुदि १३ तिथौ शुक्रवारे श्रीम. दंचलगच्छाधिराजपूज्य श्रीधर्ममूर्तिसूरि तत्पट्टालंकारसूरिप्रधाने युगप्रधानपूज्य श्रीकल्याणसागरसूरिविजयराज्ये श्री श्रीमालीज्ञातीय अहमदामादवास्तव्य साह भवान भार्या राजलदे पुत्र साह पीमजी सूपजी द्वाभ्यामेका देहरी कारापिता विमलाचले चतुर्मुखे ॥
(एपिग्राफिआ इण्डिका-२०६७)
(२३) सं० १६७५ वैशाख सित १३ शुक्रे सुरताणनूरदीजहांगीरसवाईविजयिराज्ये। श्रीराजनगरवास्तव्यप्राग्वाटज्ञातीय से० देवराज भार्या [रूडी पुत्र से० गोपाल भार्या राजू सुत राजा पुत्र सं० साईआ भायो नाकू पुत्र सं० नाथा भार्या नारिंगदे पुत्ररत्न सं० सूरजीकेन भार्या सुषमादे पुत्रायित इंद्रजी सहितेन श्रीशांतिनाथविवं कारीतं प्रतिष्ठितं च श्रीबृहत्खतर[ग]च्छाधिराज श्रीअकवरपातसाहिभूपालप्रदत्तपाण्मासिकाभयदानतत्प्रदत्तयुगप्रधानविरुदधारकसकलदेशाष्टान्हिकामारिप्रवावकयुगप्रधान श्रीजिनचंद्रसूरिपट्टोदीपककठिनकाश्मीरादिदेशविहारकारक श्रीअकबरसाहिचित्तरंजनप्रपालित श्रीपुरगोलकुंडागजणाप्रमुखदेशामारि
१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org