________________
लेखाङ्कः-२१॥
३१ प्रागुक्तवत्सरे रम्ये माधवार्जुनपक्षके। रोहिणीभतृतीयायां बुधवासरसंयुजि ॥ २३ ॥ श्रीशांतिनाथमुख्यानां जिनानां चतुरुत्तरा। द्विशती प्रतिमा हृद्या भारिताश्च प्रतिष्ठिताः ॥ २४ ॥
(युग्मम् ।) पुनर्निजबहुव्यसफलीकरणकृते । श्रीनव्यनगरे ऽकारि प्रासादः शैलसंनिभः ॥ २५ ॥ द्वासप्ततिजिनौकोभिर्वेष्टितश्च चतुर्मुखैः।। कैलासपतोत्तुंगैरष्टाभिः शोभितो ऽभितः ॥ २६॥
(युग्मम् ।) साहिश्रीपद्मसिंहेनाऽकारि शत्रुजयोपरि।। उत्तुंगतोरणः श्रीमान् प्रासादः शिखरोन्नतः ।। २७ ॥ यं दृष्ट्वा भविकाः सर्वे चिंतयंति स्वचेतसि । उच्चभूतः किमेपोऽद्रिद्रष्यते ऽभ्रंलिहो यतः ॥२८॥ येन श्रीतीर्थराजोऽयं राजते सावतंसकः। प्रतिमाः स्थापितास्तत्र श्रीश्रेयांसमुखाऽर्हताम् ॥ २९ ॥
तथा च-संवत् १६७६ वर्षे फाल्गुन सित द्वितीयायां तिथौ दैत्यगुवासरे रेवतीनक्षत्रे श्रीमतो नव्यनगरात् साहिश्रीपद्मसीकेन श्रीभरतचक्रवर्तिनिर्मिमतसंघसदृशं महासंघं कृत्वा श्रीअंचलगणाधीश्वरभट्टारकपुरंदरयुगप्रधानपूज्यराजश्री ५ श्रीकल्याणसागरसूरीश्वरैः सार्द्ध श्रीविमलगिरितीर्थवरे समेत्य स्वयंकारितश्रीशजयगिरिशिरःप्रासादे समहोत्सवं श्रीश्रेयांसप्रमुखजिनेश्वराणां संति विवानि स्थापितानि । सद्भिः पूज्यमानानि चिरं नंदतु ।
यावद्विभाकरनिशाकरभूधरार्यरत्नाकरध्रुवधराः किल जाग्रतीह ।
१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org