________________
प्राचीनजैनलेखसंग्रहे
(२०)
संवत् १६७५ प्रमिते सुरताणनूरदीजहांगीरसवाईविजयिराज्ये साहिजादासुरताणपोस[रू प्रबरे श्रीराजनगरे सोवइसाहिआनसुरताणपुरमे वैशाख सित १३ शुक्रे श्रीअहम्मदावादवास्तव्य प्राग्वाटज्ञातीय से० देवराज भार्या (डू)डी पुत्र से • गोपाल भार्या राजू पुत्र से० राजा पु० सं० साईआ भार्या नाकू पुत्र सं० जोगी भार्या जसमादे पुत्र श्रीशत्रुजयतीर्थयात्राविधानसंप्राप्तसंघपतिपदवीकनवीनजिनभवनर्विवप्रतिष्ठासाधम्मिवात्सल्यादिसत्कर्मधर्मकारक सं० सोमनी भार्या राजलदे पुत्ररत्न संघपति [डू] पजीकेन भार्या जेठी पुत्र उदयवंत पितृव्य सं० शिवा स्ववृद्धभ्रात रत्नजी पुत्र सुंदरदास सपर स्वलघुभ्रातृ षीमजी सुत रविजी पितामहभ्रातृ सं० नाथा० पुत्र [सं०] सूरजी प्रमुखपरिवारसाहितेन स्वयं कारितसप्राकारश्रीविमलाचलोपरि मूलोद्धारसारचतुर्मुखविहारशृंगारकश्रीआदिनाथविवं कारितं प्रतिष्ठितं च श्रीवीरतीर्थकराविच्छिन्नपरंपरायात श्रीबृहत्खरतरगच्छाधिप श्रीअकबरसाहिप्रतिबोधकतत्पदत्तयुगप्रधानविरुदधारकसकलदेशाष्टाद्विकामारिप्रवर्त्तावकयुगप्रधान श्रीजिनचंद्रसरि श्रीअकबरसाहिरंजकविविधजीवदयालाभग्राहकसुरताणनुरदीजहांगीरसवाईप्रदत्तयुगप्रधानविरुदधारकयुगप्रधान श्रीजिनसिंहसूरि पविभूषणवोहित्यवसीय सा० धर्मसी धारलदे नंदन भट्टारकचक्रचूडामणि श्रीजिनराजसूरिसूरिदिनमणिभिः ॥ आचार्य श्रीजिनसागरसूरि पं० आनंदकीर्ति स्वलघुसहोदर वा० भद्रसेनादिसत्परिकरैः ।।
(एपिग्राफिमा इण्डिका-२६३)
१००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org