________________
लेखाङ्कः-१८ । रिप्रवर्तावक कुयित जहांगीरसाहिरंजकतत्स्वमण्डलवहिष्कृतसाधुरक्षकयुगप्रधान श्रीजिनचंद्रसूरि मंत्रिकर्मचंद्रकारितसपादकोटिवित्तव्ययरूपनदिमहोत्सवप्रकारकठिनकाश्मीरादिदेशविहारकारक श्रीअकब्बरसाहिमनःकमलभ्रमरानुकारक वर्पावधिजलधिजलजंतुजातघातनिवर्तक श्रीपुरगोलकुंडागज्जणाप्रमुखदेशामारिप्रवर्तकसकलविद्याप्रधानजहांगीरनूरदीनमहम्मदपातिसाहिप्रदत्तयुगप्रधानपदश्रीजिनसिंहमूरि पट्टालंकारकश्रीअंबिकावरधारकतहलवाचितघंघाणीपुरप्रकटितचिरंतनप्रतिमाप्रशस्ति व-]तरवोहित्थवंशीय सा० धर्मसी धारलदे दारक चतुःशास्त्रपारीणधुरीणशृंगारकभट्टारकर्टदारक श्रीजिनराजसूरिसूरिशिरो मुकुटैः ॥] आचार्य श्रीजिनसागरसूरि । श्रीजयसोम महोपाध्याय श्रीगुणविनयोपाध्याय श्रीधर्मनिधानोपाध्याय पं० आनंदकीर्ति स्वलघुसहोदरवा० [भद्रसेनादिमत्परिकरैः ॥]
(एपिग्राफिआ इण्डिका-२६६२)
(१८ ) संवत् १६७५ प्रमिते सुरताणनूरदीनजहांगीरसवाईविजयराज्य साहिजादा सुरताणषोस[रू]प्रवरे राजनगरे सोवइसाहियान सुर. नाणपुरमे ॥ वैशाख सित १३ शुक्रे । श्रीअहम्मदावादवास्तव्य प्राग्वादक्षानीय से देवराज भार्या रूडी पुत्र से गोपाल भा० राजू पु० म. राजा पु० साईआ भा० नाकू पु० सं० जोगी भार्या जसमादे पुत्ररत्न श्रीशचॅजयतीर्थयात्राविधानसंप्राप्तसंघपतितिलकनवीन(मनभवनविवातिष्ठासाधर्मिकवात्सल्यादिधर्मक्षेत्रोप्तस्ववित्त सं० गामजी गार्या राजलदे कुक्षिरत्न संघपति [डू ]पजीकेन पितन्य सं० शिवा स्वद्धभात रत्ननी सुत सुंदरदास सपर लधुभ्रात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org