________________
प्राचीनजैनलेखसंग्रहे
(१७) सं. १६७५ मिते सुरताणनूरदीनजहांगीरसवाईविजयराज्ये साहिजादासुरताण पोस[डू प्रवरे श्रीराजीनगरे सोबईसाहियानसुरताणपुरमे वैशाख सित १३ शुक्रे श्रीअहम्मदावादवास्तव्य लघुशाखाप्रकटप्राग्वाटज्ञातीय से० देवराज भायो [डूडी पुत्र से० गोपाल भार्या राजू पुत्र से० राजा पुत्र सं० साईआ भार्या नाकू पुत्र सं० जोग भार्या जसमादे पुत्ररत्न श्रीशजयतीर्थयात्राविधानसंप्राप्तश्रीसंघपतितिलकनवीनजिनभवनाविप्रतिष्ठासाधर्मिकवात्सल्यादिधर्मक्षेत्रोप्तस्ववित्त सं० सोमजी भार्या राजलदे कुक्षिरत्न राजसभाशृंगार सं० [डूपजीकेन पितृव्य सं० शिवा स्ववृद्धभ्रात रत्नजी पुत्र सुंदर[दाससपर लघुभ्रातृ षीमजी पुत्र रविजी स्वभार्या जेठी पु० उदयवंत पितामह भ्रातृ सं० नाथा पुत्र सं० सूरजी प्रमुखसारपरिवारसहितेन स्वयं समुद्धारितसपाकारश्रीविमलाचलोपरि मूलोद्धारसारचतुर्मुखविहारशृंगारहारश्रीआदिनाथविवं कारितं प्रतिष्ठितं च श्रीमहावीरदेवपट्टानुपट्टाविच्छिनपरंपरायातश्रीउद्योतनमूरिश्रीवर्धमानमूरि वसतिमार्गप्रकाशकश्री. जिनेश्वरसूरि श्रीजिनचंद्रसूरि नलांगवृत्तिकारकश्रीस्तंभनपार्श्वनाथप्रकटकश्रीअभयदेवसूरि श्रीजिनवल्लभसूरि देवताप्रदत्तयुगप्रधानपदश्रीजिनदत्तमूरि श्रीजिन चंद्रमूरि श्रीजिनपतिमूरि श्रीजिनेश्वरसूरि श्रीजिनप्रबोधमूरि श्रीजिनचंद्रसूरि श्रीजिनकुशलसूरि श्रीजिनपद्मसूरि श्रीजिनलब्धिसूरि श्रीजिनचंद्रसूरि श्रीजिनोदयसूरि श्रीजिनराजसूरि श्रीजिनभद्रसूरि श्रीजिनचंद्रसूरि श्रीजिनसमुद्रसूरि श्रीजिनहंससूरि श्रीजिनमाणिक्यमूरि दिल्लीपतिपातसाहिश्रीअकब्बरप्रतिबोधकतत्प्रदत्तयुगप्रधानविरुदधारकसकलदेशाष्टाह्निकामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org