SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१५-१६ । (१५) ॥ सं० १६७५ वैशाख शुदि १३ तिथौ शुक्रवारे सुरताणनरदीनजहांगीरसवाई विजयिराज्ये । श्रीअहम्मदा वाद वास्तव्य प्राग्वाटज्ञातीय लघुशाखाप्रदीपक सं० माईआ भार्या नाकू पुत्र सं• जोगी भार्या जसमादे पुत्ररत्न सकलसुश्रावककर्तव्यताकरणविहितयत्न सं० सोमजी भायो राजलदे पुत्र संघपति रूपजीकन भार्या जेठी पुत्र चि० उदयवंत बाई कोडी कुंअरि प्रमुखसारपरिवारसहितेन स्वयंकारितसम्राकार श्रीविमलाचलोपरि मूलोद्वारसारचतुर्मुखबिहारशृंगारक श्रीयुगादिदेवप्रतिष्ठायां श्रीआदिनाथपादुके परमप्रमोदाय कारिते प्रतिष्टिते च श्रीबृहत्खरतरगच्छाधेि. राजश्रीजिनराजमूरिसूरिशिरस्तिलकैः। प्रणमति भूवनकीर्तिगणिः।। (एपिग्राफिमा इण्डिका-२ । ६०) (१६) संवत् १६७५ वैशाख शुदि १३ शुक्रे । ओसवालज्ञातीय लोढागोत्रीय सा० रायमल्ल भार्या रंगादे पुत्र सा० जयवंत भार्या जयवंतदे पुत्र विविधपुण्यकर्मकारक श्रीशत्रुजययात्राविधा. नसंप्राप्तसंघपतितिलक सं० राजसीकेन भार्या कसुभदेव तुरंगदे पु० अपयराज भायो अहकारदे पु० अजयराज स्वभ्रात सं० अमीपाल भायों गूजरदे पु. वीरधवल मा० गतादे स्वळधुभात सं० वीरपाल भार्या लीलादे प्रमुख परिवारसहितेन श्रीआदिनाथपादुके कारिते प्रतिष्ठिते युगमधानश्रीजि[न] सिंहमूरिपहोद्योतक श्रीजिनराजसूरिभिः श्रीशत्रुज योद्धारप्रतिष्ठायां श्रीबृहरखरतरगच्छाधिराजैः ।। (एपिग्राफिआ इण्डिका-२०६६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy