SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ २२ प्राचीनजैनलेखसंग्रह हुमानानां नानादेशीयसंघसमुदायेन सह श्रीशत्रुजये कृतयात्राणां जगद्विख्यातमहिमपात्राणां सं० १६५२ वर्षे भाद्रसितकादश्यां उन्नतदुर्ग अनशनपूर्वकं महोत्सवेन साधितोत्तमार्थानां तपागच्छाधिराजभट्टारकीहीरविजयसूरीणां पादुकाः कारि० स्तंभतीर्थीय सं० उदयकरणेन म० भ० श्रीविजयसेनमूरिभिः ।। महोपाध्यायश्रीकल्याणविजयगणयः पं० धनविजयगणिभ्यां सहप्रणमंति ।। एताश्च भावा"....रा]राध्यमानाश्चिरं (नंद]तु ॥श्रीः।। (एपिग्राफिमा इण्डिका-२५९) १६७५ वैशाख शुदि १३ शुक्र संघवालगोत्रे कोचरसंताने सा० केल्हा पुत्र सा० थन्ना पु० नरसिंघ पुः कुंअरा पु० नच्छा . भार्या नवरंगदे पु० सुरताण भार्या सैंदूरदे पुत्र श्रीशजयतीर्थयात्राविधानसंप्राप्तसंघपतितिलकसप्तक्षेत्रोप्तस्ववित्त सा० पेतसी भा० सोभागदे पु० पदमसी भार्या प्रेमलदे पु० इंद्रजी भार्या वा० वीरमदे द्वितीयपुत्र सोमसी स्वलघुपुत्र सा. विमलसी भार्या लाडिमदे पुत्र पोमसी द्वितीय भार्या विमलादे पुत्र दूनणसी पोमसी भायर्या केसरदे पुत्र विः इंगरसी प्रमुखपुत्रपौत्रप्रपौत्रपरिवारसहितेन चतुर्मुखविहारपूर्वाभिमुखस्थाने................ देवगृहिका कुटुंबश्रेयोर्थ कारिता श्रीबृहत्खतरगच्छाधिराजयुगप्रधानश्रीजिनसिंहमूरिपट्टालंकारक(०)शजयाष्टमोद्धारप्रतिष्ठाकारकश्रीजिनराजमूरिमूरि [ समाजराजाधिराजैः ॥] (एपित्राफिआ इण्डिका-२।६० ). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy